Answer Keys

REET Level 2 Exam Paper 26 Sep 2021 (Answer Key) – Sanskrit (Language I)

REET Level 2 Exam Paper 26 Sep 2021 (Answer Key) – Sanskrit (Language I)

REET Level 2 exam paper 26/09/2021 (Answer Key) – Sanskrit (Language I) subject answer key REET Level 2 exam paper 26/09/2021 – Sanskrit (Language I) question paper with Answer Key : माध्यमिक शिक्षा बोर्ड राजस्थान ने REET Upper Primary Level 2 की परीक्षा 26 September 2021 को सफलतापुर्वक आयोजित की है. जिन उम्मीदवारों ने 26 September 2021 को REET Upper Primary (Level -2) Paper 2 की परीक्षा दी है .वह यहा से नीचे दिए गए एग्जाम पेपर से REET Level 2 exam paper 26/09/2021 Sanskrit (Language I) With Answer Key कि जाचं कर सकते है.

  • पोस्ट  :- REET Upper Primary Level Exam 2021
  • विषय : – Paper II – Section II – (भाषा – I संस्कृत)
  • Paper Serial Code : – L
  • परीक्षा तिथि :- 26 September 2021
  • कुल प्रश्न  :- 30

REET Level 2 Question Paper 2021 Paper II – (Section – II – Language – I Sanskrit) (Answer Key)

खण्ड – II भाषा – I (संस्कृत)

31. ‘भण्डारकरविधे:’ अपरं नाम किम्?
(A) व्याकरण विधि:
(B) व्याकरणानुवाद विधि:
(C) व्याख्या विधि:
(D) पाठ्यपुस्तक विधि:

उत्तर. – (B)

32. शिक्षक: कया परीक्षया उच्चारणस्य, शब्दभण्डारस्य अभिव्यक्ते: सामर्थ्यस्य च परीक्षां करोति?
(A) मौखिक परीक्षया
(B) लिखित परीक्षया
(C) प्रायोगिक परीक्षया
(D) सामयिक परीक्षया

उत्तर. – (A)

33. भाषाधिगमस्य प्रक्रिया कथं प्रारम्भा भवति?
(A) नेत्राभ्यां हस्ताभयां च
(B) पादाभ्यां कर्णाभ्यां च
(C) नासिकया मुखेने च
(D) कर्णाभ्यां जिह्वया च

उत्तर. – (D)

34. शिक्षणस्य केन्द्रबिन्दुरस्ति
(A) भवनम्
(B) पाठ्यपुस्तकम्
(C) श्यामपट्टम्
(D) भ्रमणम् भाषाया:

उत्तर. – (B)

35. विचाराभिव्यक्ति: भवति
(A) दर्शनेन वाचनेन च
(B) भाषणेन दर्शनेन च
(C) भाषणेन लेखनेन च
(D) श्रवणेन मननेन च

उत्तर. – (C)

36. गद्यखण्डानां पद्यानां च शुद्धोच्चारणे वाचनस्य कार्य कस्मिन् सिद्धान्ते भवति?
(A) अभ्यास सिद्धान्ते
(B) सक्रियता सिद्धान्ते
(C) रुचि सिद्धान्ते
(D) मौखिक कार्य सिद्धान्ते

उत्तर. – (D)

अधोलिखितं गद्यांशमाधारीकृत्य निम्नलिखिता: (37 – 42 ) प्रश्ना: समाधेया: –
मानवजीवने अनुशासनस्य खलु महती आवश्यकतास्ति। यदि मानवा: अनुशासनशीला: न भवेयुः तदा तु विचित्रा जगत: गति: स्यात्। यदि सर्वे जना: स्वेच्छया कार्यं कुर्वन्ति तदा सर्वत्रैव कार्यहानि: भवेत्। अनुशासनेन एव अस्माकं सर्वाणि कार्याणि भवन्ति। यस्मिन् देशे अनुशासनव्यवस्था उत्तमा वर्तते, तस्मिन् देशे एव सुख-प्राप्ति: भवति। अनुशासनेन एव सर्वेषां कल्याणं भवति।

37. ‘जगत:’ इत्यत्र का विभक्तिः ?
(A) सप्तमी
(B) चतुर्थी
(C) षष्ठी
(D) तृतीया

उत्तर. – (C)

38. तदा तु विचित्रा जगत: गति: स्यात्। अस्मिन् वाक्ये विशेषणपदमस्ति –
(A) विचित्रा
(B) जगत:
(C) गति:
(D) तदा

उत्तर. – (A)

39. ‘कार्यहानि’ इत्यत्र क: समास:?
(A) अव्ययीभाव:
(B) कर्मधारयः
(C) बहुव्रीहिः
(D) तत्पुरुष:

उत्तर. – (D)

40. ‘प्राप्तिः’ इत्यत्र क: उपसर्ग?
(A) आङ्
(B) प्र
(C) आप्
(D) प्रा

उत्तर. – (B)

41. ‘गति:’ इत्यत्र क: प्रत्यय:?
(A) क्तिन्
(B) क्त
(C) ति
(D) णिनि

उत्तर. – (A)

42. तस्मिन् देशे एव सुख-प्राप्ति: भवति।
अस्मिन् वाक्ये अव्ययपदमस्ति
(A) तस्मिन्
(B) सुखप्राप्ति:
(C) एव
(D) भवति

उत्तर. – (C)

43. व्याकरणशिक्षणस्य कृते सर्वाधिकम् उपयुक्तमस्ति –
(A) सरलात् कठिनं प्रति
(B) ज्ञातादज्ञातं प्रति
(C) आगमनात् निगमनं प्रति
(D) अनिश्चितात् निश्चितं प्रति

उत्तर. – (C)

44. संस्कृतव्याकरणशिक्षणस्य, दर्शनशिक्षणस्य च प्राचीनतमो विधिर्विधते
(A) कक्षांनायक विधि:
(B) भाषण विधि:
(C) प्रश्नोत्तर विधि:
(D) सूत्र विधि:

उत्तर. – (D)

45. श्रीसीतारामभट्टपर्वणीकरमहोदयस्य महाकाव्यं वर्तते
(A) हरनामामृतम्
(B) कच्छवंश:
(C) मोहभङ्गम्
(D) ईश्वरविलास:

उत्तर. – (D)

46. “चन्द्रमहीपतिः” उपन्यास: लिखितोऽस्ति
(A) श्रीनिवासाचार्येण
(B) डॉ. प्रभाकरशास्त्रिणा
(C) भट्टमथुरानाथशास्त्रिणा
(D) श्रीनारायणशास्त्रिणा

उत्तर. – (A)

47. कच्छवंशं महाकाव्यं केन विरचितम्?
(A) पं० सूर्यनारायणशास्त्रि महोदयेन
(B) श्रीसीतारामभट्ट महोदयेन
(C) पं० विद्याधरशास्त्रि महोदयेन
(D) श्रीकृष्णरामभट्ट महोदयेन

उत्तर. – (D)

48. कवितारचनाकार्यहेतो: क: मीरां पुरस्कारेण पुरस्कृत:?
(A) पं० मधुसूदन ओझा
(B) डॉ. हरीराम आचार्य:
(C) पं० दुर्गाप्रसाद द्विवेदी
(D) पं० दुर्गाप्रसाद शर्मा

उत्तर. – (B)

49. ‘मैं कलम से पत्र लिखूगा’ अस्य वाक्यस्य अनुवादः अस्ति
(A) अहं कलमेन पत्रं लिखिष्यामि
(B) अहं कलमेन पत्र लेखिष्यामि
(C) अहं कलमेन पत्रं लिखामि
(D) अहं कलमेन पत्र: लिखानि

उत्तर. – (B)

50. “नृपः दरिद्रय दानं ददाति” अस्य वाक्यस्य कर्मवाच्ये रूपं भविष्यति –
(A) नृपेण दरिद्राय दानं दीयते ।
(B) नृपेण दरिद्रं दानं दियेत ।
(C) नृपेण दरिद्राय दानं ददाति ।
(D) नृपाय दरिद्राय दानं दीयते ।

उत्तर. – (A)

51. वाक्यमिदं संशोधयत – कविभि: कालिदास: श्रेष्ठः ।
(A) कविनां कालिदास: श्रेष्ठ ।
(B) कंवीन् कालिदासः श्रेष्ठः ।
(C) कविषु कालिदास: श्रेष्ठ: ।
(D) कवयः कालिदासा: श्रेष्ठः ।

उत्तर. – (C)

52. रिक्तस्थानं पूरयित्वा सूक्ति संयोजयत
______ प्रतिकूलानि परेषां न समाचरेत –
(A) आत्मनः
(B) आत्मना
(C) आत्मनि
(D) आत्मानम्

उत्तर. – (A)

53. प्राचीनतम-पाठशालाविधौ कोऽयं विधि: सन्निहित: नास्ति?
(A) पारायण विधि:
(B) प्रश्नोत्तर विधि:
(C) सूत्र विधि:
(D) प्रत्यक्ष विधि:

उत्तर. – (D)

54. प्रारम्भिकस्तरे कस्य कार्यस्य प्रधानता भवेत्?
(A) पठन कार्यस्य
(B) अभ्यास कार्यस्य
(C) मौखिक कार्यस्य
(D) लेखन कार्यस्य

उत्तर. – (C)

अधोलिखितं गद्यांशं पठित्वा निम्नलिखिताः (55 – 60) प्रश्ना: समाधेया: –
विश्वप्रसिद्धां पशुमेलां द्रष्टुं ग्रामीणजना: विदेशिपर्यटका: च आगच्छन्ति। अस्य मासस्य कार्तिकपूर्णिमायां जनाः पुष्करस्य सरोवरे आत्मन: पवित्रार्थं स्नानं कुर्वन्ति। मेलायाम् अश्वानां नृत्यम्, उष्ट्राणां धावनं सौन्दर्यप्रतियोगिताश्च विदेशिपर्यटकाणां सांस्कृतिकी-प्रतिस्पर्धाः भवन्ति। श्रेष्ठजातीयाणां पशूनां कते पुरस्काराणि मेलासमितिपक्षत: प्रदीयन्ते। प्राय: मेलायां सर्वत्र उष्ट्राणां सम्मेलनं दृश्यते। राजस्थानस्य क्रमेलक: (उष्ट्र:) राज्यपुश: घोषित: वर्तते।

55. ग्रामीणजना: विदेशिपर्यटका: च आगच्छन्ति। रेखाङ्कितं क्रियापदं लङ्लकारे परिवर्तयतु
(A) आगच्छन्
(B) आगमिष्यन्ति
(C) आगच्छन्तु
(D) आगाच्छेयु:

उत्तर. – (A)

56. मेलायाम् अश्वानां नृत्यम् ______ प्रतिस्पर्धाः भवन्ति। अस्मिन् वाक्ये प्रश्ननिर्माणाय निम्नाङ्कितं पदमुपयुक्तम् –
(A) किम्
(B) कस्य
(C) कदा
(D) केषां

उत्तर. – (D)

57. मेलासमितिपक्षत:- इत्यत्र प्रत्यय: विद्यते
(A) क्त
(B) तरप्
(C) तसिल
(D) तमप्

उत्तर. – (C)

58. आत्मन: पवित्रार्थ स्नानं कुर्वन्ति। रेखांङ्कितपदे विभक्तिरस्ति
(A) षष्ठी
(B) प्रथमा
(C) चतुर्थी
(D) पञ्चमी

उत्तर. – (A)

59. ‘देशी’ पदस्य विलोमपदं वर्तते
(A) विदेही
(B) विदेशी
(C) विदिशा
(D) राज्य

उत्तर. – (B)

60. ‘प्रदीयन्ते’ अस्मिन् पदे लकार: वर्तते
(A) लोट् लकार
(B) लङ् लकार
(C) लृट् लकार
(D) लट लकार

उत्तर. – (D)

REET Level 2 Exam – 26 Sep 2021 (Section – I, C.D.P.) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – II, Language I – Hindi) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – II, Language I – English) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – II, Language I – Sanskrit) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – III, Language II – Hindi) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – III, Language II – English) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – III, Language II – Sanskrit) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – IV(a) – Mathematics & Science) (Answer Key)
REET Level 2 Exam – 26 Sep 2021 (Section – IV(b) – Social Studies) (Answer Key)

 

REET Level I exam paper 26/09/2021 (Answer Key) – CDP

REET Level I exam paper 26/09/2021 (Answer Key) – HINDI (Language 1)

REET Level I exam paper 26/09/2021 (Answer Key) – Environmental Studies

REET Level I exam paper 26/09/2021 (Answer Key) – Mathematics

इस पोस्ट में आपको REET Level 2 Exam Paper 2021 Paper II – (Section – II – Language – I Sanskrit) (Answer Key) REET Level 2 Exam Paper 26 September 2021 REET Exam 2021 Shift 1 Answer Key & Paper Solution 26 Sep REET Level 2 Question Paper 2021 Sanskrit (Language 1) REET Exam 2021 Shift 1 Answer Key REET Level 1 Exam Paper 26 Sep 2021 Sanskrit (Language I) reet level 2 answer key 2021 pdf download आरईईटी स्तर 2 परीक्षा पेपर 26 सितंबर 2021 संस्कृत (भाषा I) REET Answer Key 2021 Level 2 Question paper PDF के बारे में बताया गया है इस अलावा आपका कोई भी सवाल या सुझाव है तो नीचे कमेंट करके जरुर पूछे.

Join Our Whatsapp Group For Latest Update :

Leave a Reply

Your email address will not be published. Required fields are marked *