Mock TestSubjects

Class 8 Sanskrit Chapter 11 – सावित्री बाई फुले

Class 8 Sanskrit Chapter 11 – सावित्री बाई फुले

NCERT Solutions For Class 8 Sanskrit Chapter 11 सावित्री बाई फुले ऐसे छात्र जो कक्षा 8 संस्कृत विषय की परीक्षाओं में अच्छे अंक प्राप्त करना चाहते है उनके लिए यहां पर एनसीईआरटी कक्षा 8th संस्कृत अध्याय 11 (सावित्री बाई फुले) के लिए सलूशन दिया गया है.यह जो NCERT Solution For Class 8 Sanskrit Ruchira Chapter 11 Savitri Bai Phule दिया गया है वह आसन भाषा में दिया है .ताकि विद्यार्थी को पढने में कोई दिक्कत न आए . इसकी मदद से आप अपनी परीक्षा में अछे अंक प्राप्त कर सकते है.इसलिए आप Class Class 8 Sanskrit Chapter 11 सावित्री बाई फुले के प्रश्न उत्तरों को ध्यान से पढिए ,यह आपके लिए फायदेमंद होंगे.

Class 8
Subject Sanskrit
Book रुचिरा
Chapter Number 11
Chapter Name सावित्री बाई फुले

NCERT Solutions For Class 8 Sanskrit Chapter 11 सावित्री बाई फुले

अभ्यासः

1. एकपदेन उत्तरत(एक पद में उत्तर दीजिए-)

(क) कीदृशीनां कुरीतीनां सावित्री मुखरं विरोधम् अकरोत् ?
(ख) के कूपात् जलोद्धरणम् अवारयन्?
(ग) का स्वदृढनिश्चयात् न विचलति?
(घ) विधवानां शिरोमुण्डनस्य निराकरणाय सा कैः मिलिता?
(ङ) सा कासां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?

उत्तराणि-

(क) सामाजिक कुरीतीनां,
(ख) उच्चवर्गीयाः,
(ग) सावित्रीबाईफुले,
(घ) नापितैः,
(ङ) कन्यानां।

2. पूर्णवाक्येन उत्तरत(पूर्ण वाक्यों में उत्तर दीजिए-)

(क) किं किं सहमाना सावित्रीबाई स्वदृढनिश्चयात् न विचलति?
(ख) सावित्रीबाईफुलेमहोदयायाः पित्रोः नाम किमासीत्?
(ग) विवाहानन्तरमपि सावित्र्याः मनसि अध्ययनाभिलाषा कथम् उत्साहं प्राप्तवती?
(घ) जलं पातुं निवार्यमाणाः नारीः सा कुत्र नीतवती किञ्चाकथयत् ?
(ङ) कासां संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्त्वपूर्णम्? ।
(च) सत्यशोधकमण्डलस्य उद्देश्यं किमासीत् ?
(छ) तस्याः द्वयोः काव्यसङ्कलनयोः नामनी के?

उत्तराणि-

(क) उपरिधूलिं कश्चित् प्रस्तरखण्डान् सहमाना अपि सावित्रीबाई स्वदृढ़ा निश्चयात् न विचलति।
(ख) सावित्रीबाईफुलेमहोदयायाः पित्रोः ‘खण्डोजी’ इति नाम आसीत्।
(ग) सावित्र्याः पति ज्योतिबाफुले महोदयः स्त्री शिक्षायाः प्रबलः समर्थकः आसीत् अतः विवाहानन्तरमपि तस्याः
मनसि अध्ययनभिलाषा उत्साहं प्राप्तवती।
(घ) जलं पातुं निवार्यमाणाः नारीः सा निजगृहं नीतवती तडागं दर्शयित्वा अकथयत् च यत् यथेष्टं जलं नयत।
(ङ) ‘महिला सेवा मण्डल’, ‘शिशुहत्याप्रतिबन्धक गृह’ प्रभृति संस्थानां स्थापनायां फुलेदम्पत्योः अवदानं महत्वपूर्णम् ।
(च) सत्यशोधकमण्डलस्य उद्देश्यं उत्पीडितानां समुदायानां स्वाधिकारान प्रति जागरणम् इति अस्ति।
(छ) ‘काव्यफुले’, ‘सुबोधरत्नाकर’ चेति तस्याः द्वयोः काव्यसङ्कलनयोः नामनी।

3. रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत(रखांकित पदों के आधार पर प्रश्न निर्माण कीजिए-)

(क) सावित्रीबाई, कन्याभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म।
(ख) सा महाराष्ट्रस्य प्रथमा महिला शिक्षिका आसीत्।
(ग) सा स्वपतिना सह कन्यानां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत।
(घ) तया मनुष्याणां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः ।
(ङ) साहित्यरचनया अपि सावित्री महीयते।

उत्तराणि-

(क) सावित्रीबाई, काभिः सविनोदम् आलपन्ती अध्यापने संलग्ना भवति स्म?
(ख) सा कस्य प्रथमा महिला शिक्षिका आसीत् ?
(ग) सा स्वपतिना सह केषां कृते प्रदेशस्य प्रथमं विद्यालयम् आरभत?
(घ) तया केषां समानतायाः स्वतन्त्रतायाश्च पक्षः सर्वदा समर्थितः?
(ङ) साहित्यरचनया अपि के महीयते?

4. यथानिर्देशमुत्तरत(निर्देश के अनुसार उत्तर दीजिए-)

(क) इदं चित्रं पाठशालायाः वर्तते-अत्र ‘वर्तते’ इति क्रियापदस्य कर्तृपदं किम्?
(ख) तस्याः स्वकीयम् अध्ययनमपि सहैव प्रचलति-अस्मिन् वाक्ये विशेष्यपदं किम् ?
(ग) अपि यूयमिमां महिला जानीथ-अस्मिन् वाक्ये ‘यूयम्’ इति पदं केभ्यः प्रयुक्तम् ?
(घ) सा ताः स्त्रियः निजगृहं नीतवती–अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं कस्यै प्रयुक्तम् ?
(ङ) शीर्णवस्त्रावृताः तथाकथिताः निम्नजातीयाः काश्चित् नार्यः जलं पातुं याचन्ते स्म-अत्र ‘नार्यः’ इति पदस्य विशेषणपदानि कति सन्ति, कानि च इति लिखत।

उत्तराणि-

(क) ‘वर्तते’ इति क्रियापदस्य कर्तृपदं ‘इदं चित्रं’ इति अस्ति।
(ख) अस्मिन् वाक्ये ‘स्वकीयम् अध्ययनम्’ इति विशेष्यपदम्।
(ग) ‘यूयम्’ इति सर्वनामपदं छात्रेभ्यः प्रयुक्तम् ।
(घ) अस्मिन् वाक्ये ‘सा’ इति सर्वनामपदं सावित्रै प्रयुक्तम् ।
(ङ) अत्र ‘नार्यः’ इति पदस्य त्रीणि विशेषण पदानि सन्ति (i) शीर्णवस्त्रावृताः (ii) तथाकथिताः (iii) निम्नजातीयाः।

5. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत(निम्नलिखित पदों के आधार पर वाक्य की रचना कीजिए-)

(क) स्वकीयम् ……………………………………………………
(ख) सविनोदम् ……………………………………………………
(ग) सक्रिय ……………………………………………………
(घ) प्रदेशस्य ……………………………………………………
(ङ) मुखरम् ……………………………………………………
(च) सर्वथा ……………………………………………………

उत्तराणि-

(क) स्वकीयम् – त्वं स्वकीयम् पाठं पठ।
(ख) सविनोदम् – दिनेशः सविनोदम् अवदत् ।
(ग) सक्रिय – अध्ययने सा अतीव सक्रिय आसीत्।
(घ) प्रदेशस्य – सावित्रीबाई महाराष्ट्र प्रदेशस्य महिला आसीत्।
(ङ) मुखरम् – कुरीतीनां सावित्री मुखरं विरोधम् अकरोत् ।
(च) सर्वथा – एतत् कार्यं सर्वथा अनुचितम् ।

6. (अ) अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत(निम्नलिखित पदों के आधार पर वाक्य की रचना कीजिए-)

(क) उपरि ……………………………………………………
(ख) आदानम् ……………………………………………………
(ग) परकीयम् ……………………………………………………
(घ) विषमता ……………………………………………………
(ङ) व्यक्तिगतम् ……………………………………………………
(च) आरोहः ……………………………………………………

उत्तराणि-

(क) उपरि – उपरि निर्मितः चित्र पश्य।
(ख) आदानम् – वित्तस्य आदान-प्रदानं भवति।
(ग) परकीयम् – कन्या परकीयं धनम् अस्ति।
(घ) विषमता – समाजे सर्वत्र विषमता दृश्यते।
(ङ) व्यक्तिगतम् – करीतीनां विरोधः सावित्र्याः व्यक्तिगतम् विचारः अस्ति।
(च) आरोहः – जीवने आरोहः अवरोहः निश्चितम्।

(आ) अधोलिखितपदानां समानार्थकपदानि पाठात चित्वा लिखत

(निम्नलिखित पदों के समानार्थक पद पाठ में से देखकर लिखिए-)

मार्गे अविरतम अध्यापने अवदानम् यथेष्टम् मनसि

(क) शिक्षणे ……………………………………………………
(ख) पथि ……………………………………………………
(ग) हृदय ……………………………………………………
(घ) इच्छानुसारम् ……………………………………………………
(ङ) योगदानम् ……………………………………………………
(च) निरन्तरम् ……………………………………………………

उत्तराणि-

(क) शिक्षणे – अध्यापने
(ख) पथि – मार्गे
(ग) हृदय – मनसि
(घ) इच्छानुसारम् – यथेष्टम्
(ङ) योगदानम् – अवदानम्
(च) निरन्तरम् – अविरतम्

7. (अ) अधोलिखितानां पदानां लिङ्ग, विभक्ति, वचनं च लिखत(निम्नलिखित पदों के लिङ्ग, विभक्ति व वचन लिखिए-)
पदानि लिङ्गम् विभक्तिः वचनम्
(क) धूलिम् ………….. ………….. …………..
(ख) नाम्नि ………….. ………….. …………..
(ग) अपरः ………….. ………….. …………..
(घ) कन्यानाम् ………….. ………….. …………..
(ङ) सहभागिता ………….. ………….. …………..
(च) नापितैः ………….. ………….. …………..

उत्तराणि-

पदानि लिङ्गम् विभक्तिः वचनम्

पदानि लिङ्गम् विभक्तिः वचनम्
(क) धूलिम् पुंलिङ्गम् द्वितीया एकवचनम्
(ख) नाम्नि क्लीवलिङ्गम् सप्तमी एकवचनम्
(ग) अपरः पुंलिङ्गम् प्रथमा एकवचनम्
(घ) कन्यानाम् स्त्रीलिङ्गम् षष्ठी बहुवचनम्
(ङ) सहभागिता स्त्रीलिङ्गम् प्रथमा एकवचनम्
(च) नापितैः पुंलिङ्गम् तृतीया बहुवचनम्
(आ) उदाहरणमनुसृत्य निर्देशानुसारं लकारपरिवर्तनं कुरुत

(उदाहरण को देखकर निर्देश के अनुसार लकार में परिवर्तन कीजिए-)

यथा-सा शिक्षिका अस्ति। (लङ्लकारः) सा शिक्षिका आसीत्।

(क) सा अध्यापने संलग्ना भवति। (लटलकारः)
(ख) सः त्रयोदशवर्षकल्पः अस्ति। (लङ्लकारः)
(ग) महिलाः तडागात् जलं नयन्ति। (लोट्लकारः)
(घ) वयं प्रतिदिनं पाठं पठामः । (विधिलिङ्ग)
(ङ) यूयं किं विद्यालयं गच्छथ? (लूटलकारः)
(च) ते बालकाः विद्यालयात् गृहं गच्छन्ति। (लङ्लकारः)

उत्तराणि-

(क) सा अध्ययने संलग्ना भविष्यति।
(ख) सः त्रयोदशवर्षकल्पः आसीत्। –
(ग) महिलाः तड़ागात् जलं नयन्तु।
(घ) वयं प्रतिदिनं पाठं पठेम।
(ङ) यूयं किं विद्यालयं गमिष्यथ?
(च) ते बालकाः विद्यालयात् गृहं अगच्छन्।

सावित्री बाई फुले के बहुविकल्पीय प्रश्नोत्तर

अधोलिखित प्रश्नों के उत्तर के लिए दिए गए चार विकल्पों में से एक सही विकल्प का चयन करके लिखिए

1. सावित्री बाई कस्य प्रदेशस्य प्रथमा महिला शिक्षिका आसीत्?

(क) कर्नाटकस्य
(ख) आन्ध्रः प्रदेशस्य
(ग) महाराष्ट्रस्य
(घ) बंगालस्य
उत्तराणि- महाराष्ट्रस्य

2. सा शिरोमुण्डनस्य निराकरणाय कैः सह मिलिता? .

(क) पण्डितैः
(ख) सेवकैः
(ग) भिक्षुकैः
(घ) नापितैः
उत्तराणि- नापितैः

3. सावित्री बाई कस्मिन् नगरे कन्यानां कृते विद्यालयम् आरभत्?

(क) मद्रासनगरे
(ख) मुम्बईनगरे
(ग) पुणेनगरे
(घ) नागपुरनगरे
उत्तराणि- पुणेनगरे

4. केचन …… ………. अस्यां रूढौ सहभागितम् अत्यजन्।

(क) नापितैः
(ख) पण्डितैः
(ग) शिक्षकैः
(घ) जनैः
उत्तराणि- नापितैः .

5. ‘परिणीता’ इति पदस्य किम अर्थः?

(क) चली गई
(ख) ब्याही गई
(ग) आ गई
(घ) मिल गई
उत्तराणि- ब्याही गई

6. ‘उपरि’ अत्र विलोम पदं किम्?

(क) शनैः
(ख) उच्चैः
(ग) अधः
(घ) उर्ध्वः
उत्तराणि- अधः

7. ‘पातुम्’ इति पदस्य समानार्थक पदम् किम्

(क) पेयम्
(ख) पानार्थं
(ग) पायम्
(घ) पानम्
उत्तराणि- पानार्थं

8. ‘कन्यानाम्’ इति पदे का विभक्तिः ?

(क) प्रथमा
(ख) षष्ठी
(ग) द्वितीया
(घ) चतुर्थी
उत्तराणि- षष्ठी

II. अधोलिखित पदेषु तद्भव पदानांकते संस्कृत पदानि लिखत

पहली ………….. नाई =………….
कुआँ= …………तालाब = ………… नारियाँ = ……………
उत्तराणि-
पहली = प्रथम नाई = नापितः
कुआँ = कृपः तालाब = तडागः नारियाँ = नार्यः

इस पोस्ट में आपको class 8 sanskrit chapter 11 pdf class 8 sanskrit chapter 11 translation in hindi class 8 sanskrit chapter 11 mcq NCERT Solutions for Class 8 Sanskrit Ruchira Chapter 11 सावित्री बाई फुले Questions and Answers Class 8 Sanskrit ‘रुचिरा भाग-3’ Chapter 11 ‘सावित्री बाई फुले’ NCERT Sanskrit Class 8 Chapter 11 Savitri Bai Phule Class-8th ,Savitribai fule questions & answers कक्षा 8 संस्कृतम् एकादश: पाठ: सावित्री बाई फुले प्रश्न उत्तर class 8 sanskrit chapter 11 Savitri Bai Phule सावित्री बाई फुले हिंदी अनुवाद से संबंधित पूरी जानकारी दी गई है अगर इसके बारे में आपका कोई भी सवाल या सुझाव हो तो नीचे कमेंट करके हम से जरूर पूछें और अगर आपको यह जानकारी फायदेमंद लगे तो अपने दोस्तों के साथ शेयर जरूर करें

Join Our Whatsapp Group For Latest Update :

Leave a Reply

Your email address will not be published. Required fields are marked *