Mock TestSubjects

Class 8 Sanskrit Chapter 12 – कः रक्षति कः रक्षितः

Class 8 Sanskrit Chapter 12 – कः रक्षति कः रक्षितः

NCERT Solutions For Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः – जो उम्मीदवार आठवी कक्षा में पढ़ रहे है उन्हें आज इस पोस्ट में कक्षा 8 कः रक्षति कः रक्षितः के बारे में बतया गया है .कः रक्षति कः रक्षितः कक्षा 8 संस्कृत के अंतर्गत आता है. इसके बारे में 8th कक्षा के संस्कृत एग्जाम में काफी प्रश्न पूछे जाते है .इसलिए यहां पर हमने एनसीईआरटी कक्षा 8th संस्कृत अध्याय 12 (कः रक्षति कः रक्षितः) का सलूशन दिया गया है .इस NCERT Solutions For Class 8 Sanskrit Chapter 12 Kah Rakshati kah rakshitah की मदद से विद्यार्थी अपनी परीक्षा की तैयारी कर सकता है और परीक्षा में अच्छे अंक प्राप्त कर सकता है. इसलिए आप Ch.12 कः रक्षति कः रक्षितः के प्रश्न उत्तरों ध्यान से पढिए ,यह आपके लिए फायदेमंद होंगे.

Class 8
Subject Sanskrit
Book रुचिरा
Chapter Number 12
Chapter Name कः रक्षति कः रक्षितः

NCERT Solutions For Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः

अभ्यासः

1. प्रश्नानामुत्तराणि एकपदेन लिखत(प्रश्नों के उत्तर एक पद में लिखिए-)

(क) केन पीडितः वैभवः बहिरागतः?
(ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?
(ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालाप कुर्वन्ति?
(घ) वयं शिक्षिताः अपि कथमाचरामः?
(ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?
(च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति?

उत्तराणि-

(क) प्रचण्डोष्मणा
(ख) वृक्षाः,
(ग) अवकरभाण्डारम्,
(घ) अशिक्षिताः,
(ङ) पर्यावरणस्य,
(च) तालु।

2. पूर्णवाक्येन उत्तराणि लिखत(पूर्ण वाक्यों में उत्तर लिखिए-)

(क) परमिन्दर् गृहात् बहिरागत्य किं पश्यति?
(ख) अस्माभिः केषां निर्माणाय वृक्षाः कर्त्यन्ते?
(ग) विनयः सङ्गीतामाहूय किं वदति?
(घ) रोजलिन् आगत्य किं करोति?
(ङ) अन्ते जोसेफः पर्यावरणक्षायै कः उपायः बोधयति?

उत्तराणि-

(क) परमिन्दर् गृहात् बहिरागत्य पश्यति यत् वायुवेगः तु सर्वथा अवरुद्धः ।
(ख) अस्माभिः बहुभूमिकभवनानां, भूमिगतमार्गाणां, मैट्रो मार्गाणां, उपरिगमिसेतूनाम् निर्माणाय वृक्षाः कर्त्यन्ते।
(ग) विनयः सङ्गीतामाहूय वदति-महोदये! कृपां कुरू मार्गे भ्रमत्सु। एतत् तु सर्वथा अशोभनम् कृत्यम् ।
(घ) रोजलिन् आगत्य बालैः सह साकं स्वक्षिप्तमवकरं मार्गे विकीर्णमन्यदवकरं चापि सङ्ग्रह्म अवकरकण्डोले पातयति।
(ङ) अन्ते जोसेफः पर्यावरणरक्षायै बोधयति-अस्माभिः पित्रोः शिक्षकाणां सहयोगेन प्लास्टिक विविधपक्षाः विचारणीयाः।

3. रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत(रखांकित पदों के आधार पर प्रश्न निर्माण कीजिए-)

(क) जागरूकतया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति।
(ख) धेनुः शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादति स्म।
(ग) वायुवेगः सर्वथाऽवरुद्धः आसीत्।।
(घ) सर्वे अवकरं सगृह्य अवकरकण्डोले पातयन्ति। .
(ङ) अधुना प्लास्टिकनिर्मितानि वस्तूनि प्रायः प्राप्यन्ते।
(च) सर्वे नदीतीरं प्राप्ताः प्रसन्नाः भवति।

उत्तराणि-

(क) कया एव स्वच्छताऽभियानमपि गतिं प्राप्स्यति?
(ख) धेनुः कैः सह प्लास्टिकस्यूतमपि खादति स्म?
(ग) कः सर्वथाऽवरुद्धः आसीत्?
(घ) सर्वे अवकरं सङ्गृह्य कस्मिन् पातयन्ति?
(ङ) अधुना प्लास्टिकनिर्मितानि कानि प्रायः प्राप्यन्ते?
(च) सर्वे कुत्र प्राप्ताः प्रसन्नाः भवति?

4. सन्धिविच्छेदं पूरयत(सन्धिविच्छेद पूर्ण कीजिए-)

(क) ग्रीष्म? – ……….. + ऋतौ
(ख) बहिरागत्य – बहिः + ………….
(ग) काञ्चित् – …… + चित्
(घ) तद्वनम् – ……… + वनम्
(ङ) कलमेत्यादीनि – कलम + ……….
(च) अतीवानन्दप्रदोऽयम् – ….. + आनन्दप्रदः + …………

उत्तराणि-

(क) ग्रीष्म? – ग्रीष्म + ऋतौ
(ख) बहिरागत्य – बहिः + आगत्य
(ग) काञ्चित् – कान् . . + चित्
(घ) तद्वनम् – तत् + वनम्
(ङ) कलमेत्यादीनि – कलम + इत्यादीनि
(च) अतीवानन्दप्रदोऽयम् – अतीव + आनन्दप्रदः + अयम्

5. विशेषणपदैः सह विशेष्यपदानि योजयत

(विशेषण पदों के साथ विशेष्य पदों को जोड़िए-)

काञ्चित् अवकरम्
स्वच्छानि स्वास्थ्यकरी
पिहिते क्षति:
स्वच्छता शान्तिम्
गच्छन्ति गृहाणि
अन्यत् अवकरकण्डोले
महती मित्राणि

उत्तराणि-

काञ्चित् शान्तिम्
स्वच्छानि गृहाणि
पिहिते अवकरकण्डोले
स्वच्छता स्वास्थ्यकरी
गच्छन्ति मित्राणि
अन्यत् अवकरम्
महती क्षति:
6. शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां समक्षं च इति लिखत (शुद्ध कथन के सामने ‘आम्’ और अशुद्ध कथन के सामने ‘न’ लिखिए-)

(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः।
(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र-तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति।
(ग) अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते।
(घ) वायुं विना क्षणमपि जीवितुं न शक्यते।
(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान्।
(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते।
(छ) बालकाः धेनुं कदलीफलानि भोजयन्ति।
(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति।

उत्तराणि-

(क) प्रचण्डोष्मणा पीडिताः बालाः सायंकाले एकैकं कृत्वा गृहाभ्यन्तरं गताः । न’
(ख) मार्गे मित्राणि अवकरभाण्डारं यत्र-तत्र विकीर्णं दृष्ट्वा वार्तालापं कुर्वन्ति । आम्
(ग) अस्माभिः पर्यावरणस्वच्छतां प्रति प्रायः ध्यानं न दीयते। आम्
(घ) वायुं विना क्षणमपि जीवितुं न शक्यते। आम्
(ङ) रोजलिन् अवकरम् इतस्ततः प्रक्षेपणात् अवरोधयति बालकान् । न’
(च) एकेन शुष्कवृक्षेण दह्यमानेन वनं सुपुत्रेण कुलमिव दह्यते। आम्
(छ) बालकाः धेनु कदलीफलानि भोजयन्ति। आम्
(ज) नदीजले निमज्जिताः बालाः प्रसन्नाः भवन्ति। आम्

7. घटनाक्रमानुसारं लिखत (घटनाक्रम के अनुसार लिखिए-)

(क) उपरितः अवकर क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
(ख) प्लास्टिकस्य विविधान् पक्षान् विचारयितुं पर्यावरणसंरक्षणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकरं यथास्थानं प्रक्षिपति।
(ज) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।

उत्तराणि-

(क) उपरितः अवकरं क्षेप्तुम् उद्यतां रोजलिन् बालाः प्रबोधयन्ति।
(ख) प्लास्टिकस्य विविधान् पक्षान् विचारयितुं पर्यावरणसंरक्षणन पशूनेत्यादीन् रक्षितुं बालाः कृतनिश्चयाः भवन्ति।
(ग) गृहे प्रचण्डोष्मणा पीडितानि मित्राणि एकैकं कृत्वा गृहात् बहिरागच्छन्ति।
(घ) अन्ते बालाः जलविहारं कृत्वा प्रसीदन्ति।
(ङ) शाकफलानामावरणैः सह प्लास्टिकस्यूतमपि खादन्तीं धेनुं बालकाः कदलीफलानि भोजयन्ति।
(च) वृक्षाणां निरन्तरं कर्तनेन, ऊष्मावर्धनेन च दुःखिताः बालाः नदीतीरं गन्तुं प्रवृत्ताः भवन्ति।
(छ) बालैः सह रोजलिन् अपि मार्गे विकीर्णमवकर यथास्थानं प्रक्षिपति।
(ज) मार्गे यत्र-तत्र विकीर्णमवकरं दृष्ट्वा पर्यावरणविषये चिन्तिताः बालाः परस्परं विचारयन्ति।

कः रक्षति कः रक्षितः के बहुविकल्पीय प्रश्नोत्तर

अधोलिखित प्रश्नों के उत्तर के लिए दिए गए चार विकल्पों में से एक सही विकल्प का चयन करके लिखिए

1. प्रचण्डोष्मणा पीड़ितः कः बहिरागतः?

(क) विभवः
(ख) वैभवः
(ग) विभुः
(घ) विभू
उत्तराणि- वैभवः

2. कुलं केन दह्यते?

(क) अग्निना
(ख) जलेन
(ग) कुपुत्रेण
(घ) सुपुत्रेण
उत्तराणि- कुपुत्रेण

3. पर्यावरणेन सः के अपि रक्षणीयाः?

(क) वृक्षः
(ख) वनं
(ग) पशवः
(घ) जनः
उत्तराणि- पशवः

4. सर्वातिशायिमूल्यः ………..।

(क) पवनः
(ख) गृहः
(ग) धनः
(घ) वनः
उत्तराणि- पवनः

5. अतीव आनन्दप्रदोऽयं ………

(क) जलविहारः
(ख) नदीविहारः
(ग) वेगविदारः
(घ) नरविहारः
उत्तराणि- जलविहारः

6. ‘नैव’ पदस्य सन्धिविच्छेदः अस्ति

(क) न + ऐव
(ख) न + इव
(ग) न + एव
(घ) ना + इव
उत्तराणि- न + एव

7. ‘नभसि’ पदस्य विपरीतार्थक शब्दः अस्ति

(क) गगने
(ख) पृथिव्यां
(ग) गृहे
(घ) वने
उत्तराणि- पृथिव्यां

8. ‘पवनेन’ पदस्य समानार्थक शब्दः किम्?

(क) जलेन
(ख) वनेन
(ग) जनेन
(घ) वायुना
उत्तराणि- वायुना

9. ‘वनिना’ पदस्य विलोम पदम् अस्ति

(क) अग्निना
(ख) जलेन
(ग) फलेन
(घ) गागनेन
उत्तराणि- जलेन

10. ‘अशोभनम्’ शब्दस्य विलोमपदम् किम्?

(क) शोभनम्
(ख) स्वच्छम्
(ग) अस्वच्छम्
(घ) सुन्दरम्
उत्तराणि- शोभनम्

11. ‘अवकरः’ शब्दस्य किम् अर्थः?

(क) खण्डहर
(ख) कूड़ा-कर्कट
(ग) पर्यावरण
(घ) प्रदूषण
उत्तराणि- कूड़ा-कर्कट,

12. ‘अवरुद्धः’ शब्दस्य किम् अर्थः?

(क) चला गया है
(ख) कहा गया है
(ग) आ गया है
(घ) रुका हुआ है
उत्तराणि- रुका हुआ है

II. भिन्न प्रकृतिकं पदं चिनुत

(क) अपि, पीडितः, बहिः, इव, विना।
(ख) वैभव, विनयः, वदन्ति, परमिन्दरः, जोसेफः।
(ग) आगतः, पठतः, चलतः, भवन्ति, रचितः।
(घ) पृथ्वी, आकाश, वायुः, अग्निः, ग्रीष्मः।
उत्तराणि-
(क) पीडितः,
(ख) वदन्ति,
(ग) भवन्ति,
(घ) ग्रीष्मः।

इस पोस्ट में  कः रक्षति कः रक्षितः Summary Notes Class 8 Sanskrit Chapter 12 Class 8 sanskrit Chapter 12 कः रक्षति कः रक्षितः प्रश्न उत्तर Sanskrit Class 8 Chapter 12 hindi translation Class 8 Sanskrit Ruchira Chapter 12 कः रक्षति कः रक्षितः Questions and Answers Class 8 Sanskrit ‘रुचिरा भाग-3’ Chapter 12 ‘कः रक्षति कः रक्षितः’ NCERT Solutions for Class 8 Sanskrit Chapter 12 कः रक्षति कः रक्षितः.NCERT Sanskrit Class 8 chapter 12 Kah Rakshati kah rakshitah कः रक्षति कः रक्षितः Solution से संबंधित महत्वपूर्ण जानकारी दी गई है यह जानकारी फायदेमंद लगे तो अपने दोस्तों के साथ शेयर करें और इसके बारे में आप कुछ जानना यह पूछना चाहते हैं तो नीचे कमेंट करके अवश्य पूछे.

Join Our Whatsapp Group For Latest Update :

Leave a Reply

Your email address will not be published. Required fields are marked *