Grammar

UPTET Sanskrit Model Paper 2017

UPTET Sanskrit Model Paper 2017

आज हम आपको UPTET Sanskrit Solved Question Paper 2017 दे रहे है जिसकी मदद से आप अपने UPTET की तैयारी अच्छे से कर सकेंगे .उम्मीदवारों UPTET के लिए को अलग अलग विषय को लेकर परीक्षा की तैयारी करनी पड़ती है ,जैसे हिंदी ,इंग्लिश ,मैथ ,संस्कृत इत्यादि .जो उम्मीदवार जिस विषय का टीचर बनना चाहता है ,वह उसी विषय की तैयारी करेगा .इसलिए जो उम्मीदवार UPTET Sanskrit विषय की परीक्षा तैयारी कर उन्हें इस पोस्ट में Uptet Sanskrit Question Paper 2016 Uptet Sanskrit Paper 2013 Sanskrit Ka Paper से संबंधित महत्वपूर्ण प्रश्न उत्तर एक मॉडल पेपर दिया गया है .यह मॉडल पेपर आपके लिए बहुत फायदेमंद होगा .इसलिए इसे आप ध्यान से पढ़े .

सूचना : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।

कृष्णमूर्तिः श्रीकण्ठश्च मित्रे आस्ताम्। श्रीकण्ठस्य पिता समृद्धः आसीत्। अतः तस्य भवने सर्वविधानि सुख-साधनानि आसन्। तस्मिन् विशाले भवने चत्वारिंशत् स्तम्भाः आसन्। तस्य अष्टादशप्रकोष्ठेषु पञ्चाशत् गवाक्षाः चतुश्चत्वारिंशत् द्वाराणि षट्त्रिंशत् विद्युत्व्यजनानि आसन्। तत्र दश सेवकाः निरन्तरं कार्यं कुर्वन्ति स्म। परं कृष्णमूर्तेः माता पिता च निर्धनो कृषकदम्पती। तस्य गृहम् आडम्बरविहीनं साधारणञ्च आसीत्।
एकदा श्रीकण्ठः मित्रेण सह प्रातः नववादने तस्य गृहम् अगच्छत्। तत्र कृष्णमूर्तिः तस्य माता पिता च स्वशक्त्या श्रीकण्ठस्य आतिथ्यम् अकुर्वन्। एतदृष्ट्वा श्रीकण्ठः अकथयत् मित्र! अहं भवतां सत्कारेण सन्तुष्टोऽस्मि। केवलम् इदमेव मम दुःखं यत् तव गृहे एकोऽपि भृत्यः नास्ति। मम सत्काराय भवतां बहुकष्टं जातम्। मम गृहे तु बहु कर्मकराः सन्ति। तदा कृष्णमूर्तिः अवदत् ‘मित्र! ममापि अष्टौ कर्मकरा सन्ति।’ श्रीकण्ठः अकथत् ‘मित्र किन्तु ते न दृश्यन्ते’। भवान् भवतां माता पिता च एवम् अत्र कार्यं कुर्वन्ति। कृष्णमूर्तिः अकथयत् मित्र! भवान् सम्यक् चिन्तयति। अहं स्वकर्मकराणां परिचयं वच्मि। श्रीकण्ठः अकथयत् कारयतु। कृष्णमूर्तिः अकथयत् मम कर्मकराः सन्ति-द्वौ पादौ, द्वौ हस्तौ, द्वे नेत्रे, द्वे श्रोत्रे च इति। एते प्रतिक्षणं मम सहायकत्वेन कार्यं कुर्वन्ति किन्तु तव भृत्याः सदैव सर्वत्र च उपस्थिताः न भवन्ति। यतोऽहि भृत्यानां कृते एतत् सम्भवमेव नास्ति।
त्वं तु स्वकार्याय सर्वदा भृत्याधीनः। यदा यदा ते अनुपस्थिताः तदा तदा त्वं कष्टमनुभवसि। स्वावलम्बने तु सर्वदा सुखमेव। न कदापि कष्टं भवति।
श्रीकण्ठः अवदत् मित्र! तव वचनानि श्रुत्वा मम मनसि महती प्रसन्नता जाता। अधुना अहमपि स्वकार्याणि स्वयमेव कर्तुम् इच्छामि। भवतु सार्धद्वादशवादनमिदम्। साम्प्रतं गृहं चलामि।

1. ‘सह’ इति योगेन कतमं वाक्यं समीचीनम्
• श्रीकण्ठः तस्म सह गृहम् अगच्छत्
• श्रीकण्ठः तस्मिन् सह गृहम् अगच्छत्
• श्रीकण्ठः तेन सह गृहम् अगच्छत्
• श्रीकण्ठः तस्मै सह गृहम् अगच्छत्
Answer
श्रीकण्ठः तेन सह गृहम् अगच्छत्

2. सर्वदा सुखं कुत्रास्ति?

• स्वावलम्बने
• आकाशे
• वृक्षे
• पाताले
Answer
स्वावलम्बने

3. क्त्वा’ प्रत्ययान्तशब्दः कः?

• चलामि
• श्रुत्वा
• स्वयम्
• कर्तुम्
Answer
श्रुत्वा

4. कस्य भवने सर्वविधानि सुखसाधनानि आसन?

• रामकण्ठस्य
• रमेशस्य
• श्रीकण्ठस्य
• सुरेशस्य
Answer
श्रीकण्ठस्य

5. कस्य गृहम् आडम्बरविहीनम् आसीत्?

• कृष्णमूर्तेः
• ) दक्षिणामूर्तेः
• अकण्ठस्य
• श्रीकण्ठस्य
Answer
कृष्णमूर्तेः

6. तस्य भवने कति द्वाराणि आसन्?

• षट्त्रिंशत्
• दश
• पञ्चाशत्
• चतुश्चत्वारिंशत्
Answer
चतुश्चत्वारिंशत्

7. कृष्णमूर्तेः माता पिता कथम् आस्ताम्?

• अधिकारिणौ
• सभापती
• धनवन्तौ
• निर्धनौ
Answer
निर्धनौ

8. ‘साम्प्रतम्’ इति पदस्य पर्यायो भवति।

• अधुना
• तदा
• श्वः
• अद्य
Answer
अधुना

9. कृष्णमूर्तेः कति कर्मकराः आसन्?

• सप्त
• दश
• द्वौ
• अष्टौ
Answer
अष्टौ
सूचना : अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यःउचिततमम् उत्तरं चित्वा लिखत।
शशिना शोभते रात्रिः सृष्टिः सूर्येण शोभते।
सत्येन शोभते वाणी सदाचारेण जीवनम्।।1।।
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति।
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात् ।।2।।
शनैः पन्थाः शनैः कन्था शनैः पर्वतलङ्घनम्।
शनैर्विद्या शनैर्वित्तं पञ्चैतानि शनैः शनैः ।। 3 ।।
यस्मिन् देशे न सम्मानों न प्रीतिर्न च बान्धवाः ।
न च विद्यागमः कश्चित् न तत्र दिवसं वसेत् ।।4।।
विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः ।।5।।
10. ‘सम्मानः’ इति पदस्य विपरीतार्थकः नास्ति
• अपमानः
• तिरस्कारः
• आदरः
• अनादरः
Answer
आदरः

11. कस्याः कोशः व्ययतः वृद्धि गच्छति?

• पुरुषस्य
• राज्ञः
• विद्यायाः
• गृहस्य
Answer
विद्यायाः

12. संसारे निरर्थकम् अस्ति

• अर्धम्
• अर्धार्धम्
• न किञ्चित्
• सर्वम्
Answer
न किञ्चित्

13. पर्वतलङ्घनं कथं कुर्यात्?

• शिरसा
• आलस्येन
• वेगेन
• शनैः
Answer
शनैः

14. प्रथमश्लोकानुसारेण जीवनं केन शोभते?

• सूर्येण
• कमलेन रात्रौ
• शशिना मन्देन
• सदाचारेण
Answer
सदाचारेण

15. यत्र सम्मानः प्रीतिः बान्धवाः विद्यागमश्च न भवेयुः तत्र किं करणीयम्

• मध्याह्न भोजनं कुर्यात्
• दिवसमात्रम् अपि न वसेत्
• गृहस्य निर्माणं कुर्यात्
• रात्रिनिवासं कुर्यात्
Answer
दिवसमात्रम् अपि न वसेत्
सूचना : अधोलिखितप्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
16. उत्तमलेखनं कतम प्रक्रियाम् अनुसरति?
• प्रारूपलेखनम् अन्तिमरूपलेखनं च
• संशोधनं पुनरवलोकनं च
• विचाराणां लेखनम् प्रारूपलेखनं, संशोधनम् पुनरवलोकनम् अन्तिमलेखनं च
• अन्तिमरूपेण लेखनम्
Answer
विचाराणां लेखनम् प्रारूपलेखनं, संशोधनम् पुनरवलोकनम् अन्तिमलेखनं च

17. कस्याश्चित् भाषायाः ज्ञानम् नाम ………

• तस्याः भाषायाः व्याकरणनियमानां ज्ञानम्
• तया भाषया अभिव्यक्तेः ज्ञानम्
• तस्यां भाषायाः सर्वेषां शब्दानां ज्ञानम्
• तस्यां भाषायां सम्यक् लेखनस्य ज्ञानम्
Answer
तया भाषया अभिव्यक्तेः ज्ञानम्

18. विद्यार्थिकेन्द्रिकभाषायाः कक्षा सा वर्तते यस्यां शिक्षकस्य कथनस्य समयावधिः न्यूनातिन्यूना तथा छत्राणां कथनस्य समयावधिः अधिकाधिका वर्तते। विद्यार्थिकेन्द्रिक भाषाकक्षायाः एवं वैशिष्ट्यं अधोलिखितेषु केन कथनेन समर्थितं भवति?

• शिक्षकः तथाविधमार्गस्य अवलम्बनं कुर्यात् येन छात्राः स्वयमेव ज्ञानं प्राप्तुं प्रोत्साहिताः भवेयुः
• शिक्षकः लक्ष्यभाषायाः (यथा संस्कृतस्य) मातृभाषायाम् अनुवादं कुर्यात्
• छात्राणां सौकर्यार्थी शिक्षकः प्रतिवाक्यं पाठस्य व्याख्यानं कुर्यात्
• छात्राः समस्याः न अनुभवन्तु इति मत्वा शिक्षकः प्रश्नानाम् उत्तराणि लेखयेत्
Answer
शिक्षकः तथाविधमार्गस्य अवलम्बनं कुर्यात् येन छात्राः स्वयमेव ज्ञानं प्राप्तुं प्रोत्साहिताः भवेयुः

19. डिसग्राफिया वर्तते …………..

• अवधारणायाः बोधे संज्ञानात्मकन्यूनता
• कस्यचित् पाठस्य पठने काठिन्यम्
• लिखितभाषायाः बोधे भाषागतन्यूनता
• संख्यानां बोधे अङ्कगणितीयन्यूनता
Answer
लिखितभाषायाः बोधे भाषागतन्यूनता

20. काचित् बाला यदि मातृभाषया सम्यक्तया पठति, तर्हि…..

• सा अनेकासु भाषासु पठितुं लेखितुं च शक्नोति।
• सा सम्यक्तया पठितुं शक्नोति परन्तु मातृभाषया लेखितुं न शक्नोति
• सा स्वपठनकौशलस्य प्रयोगं द्वितीयभाषाया अधिगमे कर्तुं शक्नोति
• सा स्वपठनकौशलस्य उपयोगं द्वितीयभाषायाः अधिगमे कर्तुं न शक्नोति
Answer
सा स्वपठनकौशलस्य उपयोगं द्वितीयभाषायाः अधिगमे कर्तुं न शक्नोति

21. बहुभाषिकता कक्षायां साधनरूपेण व्यवह्रियेत अर्थात शिक्षकः ……..

• अनेकभाषाणाम् अध्यापनं कुर्यात्
• मातृभाषया अधिगमं कुर्यात्
• विद्यार्थिनां सर्वासां भाषाणां ज्ञानं कुर्यात्
• विद्यार्थिनां भाषाणां उपयोगं कुर्यात्
Answer
विद्यार्थिनां भाषाणां उपयोगं कुर्यात्

22. रिया मोहितश्च पञ्चमकक्षायां विकलाङ्गछात्रौ स्तः। तत्र शिक्षकः ……

• तयोः कृते भिन्नायाः विशिष्टकक्षायाः कृते प्राचार्येण सह चर्चा कुर्यात्
• सर्वेषां विद्यार्थिनाम् आवश्यकतानुरूपं विद्यालयः समावेशी स्यात् इति मत्वा तयोः समावेशं कुर्यात्
• तौ प्रति सहानुभूतिं प्रदर्य तयोः कृते विशेषयत्नं कुर्यात् अधिकसुविधाः च दद्यात्
• तयोः अभिभावकैः सह चर्चा कृत्वा भिन्नविद्यालयं प्रति गन्तुम् उपदिशेत्
Answer
सर्वेषां विद्यार्थिनाम् आवश्यकतानुरूपं विद्यालयः समावेशी स्यात् इति मत्वा तयोः समावेशं कुर्यात्

23. भाषा मुख्यरूपेण भवति ………..

• लिखिता
• लेखाचित्रात्मिका
• मौखिकी
• दृश्या उत्तर
Answer
मौखिकी

24. निदानपरीक्षा (Diagnostic Test) क्रियते ……

• रचनात्मकपरीक्षाकृते
• सततपरीक्षाकृते
• विद्यार्थिनः स्तरं ज्ञातुम्
• अन्तिमपरीक्षाकृते
Answer
विद्यार्थिनः स्तरं ज्ञातुम्

25. एकस्य शब्दस्य ज्ञानं नाम ………..

• तस्य मूलस्य ज्ञानम्
• तस्य रूपस्य ज्ञानम्
• तस्य अर्थस्य ज्ञानम्
• तस्य वर्तनीज्ञानम्
Answer
तस्य अर्थस्य ज्ञानम्

26. शिक्षकछात्रेभ्यः सहपाठस्य कार्यं दत्वा कक्षायां विभिन्नसमूहेषु तान् उपवेशयाति। सहसा एकः अभिभावकः तत्र परिभ्रमणसये छात्रान समूहेषु उपविष्टान् पश्यति शिक्षकं च समूहानां मध्ये चलन्तं पश्यति। एवं स्थितिं दृष्टवा सः असन्तुष्टः सन् किं कुर्यात्?

• अभिभावकः स्वसन्तानस्य विभागं परिवर्तयितुं प्राचार्यसमीपे निवेदनं कुर्यात्
• अभिभावकः तस्मात् विद्यालयात् बालान् प्रत्याहरेत्
• अभिभावकस्य शिक्षके विरोधं प्राचार्यं प्रति निवेदयेत्
• अभिभावकस्य शिक्षके विश्वासः स्यात् तथा शिक्षकेन सह तत्समस्याविषये वार्ता कुर्यात्
Answer
अभिभावकस्य शिक्षके विश्वासः स्यात् तथा शिक्षकेन सह तत्समस्याविषये वार्ता कुर्यात्

27. भाषायाः कक्षायां कथाकथनम् एकपद्धतिरूपेण प्रयोक्तुं न शक्यते ………

• केवलं नैतिकशिक्षणस्य कृते
• लेखनस्य अध्यापनकृते
• श्रवण-भाषण-बोधनस्य कृते
• पठनकौशलस्य अध्यापनकृते
Answer
श्रवण-भाषण-बोधनस्य कृते

28. कवितापाठनं क्रियते ………..

• नवीनशब्दाज्ञानार्थम्
• विचारणां बोधार्थम् आनन्दानुभूत्यर्थं च
• वर्तन्याः व्याकरणस्य च ज्ञानार्थम्
• छन्दोबद्धरचनायाः ज्ञानार्थम्
Answer
विचारणां बोधार्थम् आनन्दानुभूत्यर्थं च

29. रचनात्मकं मूल्याङ्कनं क्रियते

• एकैकस्य पाठस्य/पठनपाठनसमये
• सततमूल्याङ्कनरूपेण
• सत्रान्ते
• सत्रादौ
Answer
सततमूल्याङ्कनरूपेण

30. विभिन्नविषयाणं ज्ञानस्य कृते विद्यार्थिनः मातृभाषायाः उपयोगः

• ज्ञानप्राप्तौ साहाय्यं करिष्यति
• इतरभाषणां विषयाणं व अधिगमे बाधकः भविष्यति
• अन्यासां भाषाणां ज्ञानार्थं विघ्नं जनयिष्यति
• संस्कृतभाषायाः कक्षायां अनुमोदितः न स्यात्
Answer
ज्ञानप्राप्तौ साहाय्यं करिष्यति
सूचना : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पाकमोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
सुमहानयं अस्माकं भारतदेशः। अत्र अहवो महापुरुषाः अजायन्त। समाजे व्याप्तानां कुरीतीनां विनाशं कृतवन्तः। तेषु एवं आसीत् स्वामी विवेकानन्दः येन भारतस्य अध्यात्मगौरवं विदेशेषु प्रतिष्ठापितम्। विवेकानन्दस्य जन्म जन्म कोलकाता-नगरे 1863 तमे वर्षे अभवत्। अस्य जननी भुवनेश्वरी पिता च विश्वनाथ आसीत्। अस्य आरम्भिकं नाम नरेन्द्रः आसीत्।
नरेन्द्रः शैशवादेव कुशाग्रबुद्धिः स्वभावतः चञ्चलः मनसा च अशान्तः आसीत्। कदाचित् रामकृष्णपरमहंसानां स्पर्शमात्रेण अस्य चेतना जागृता। परतन्त्रभारतस्य दुर्दशां विचार्य रामकृष्णः देशस्य गौरवप्रतिष्ठार्थं नरेन्द्रम् आदिशत् । गुरोः आज्ञा स्वीकृत्य विवेकानन्दः समग्र राष्ट्र पर्यटनमकरोत् । मोहनिद्राप्रसुप्तान् जनान् यथाशक्ति प्रबोधितवान्। |• 1893 तमे वर्षे विवेकानन्दः अमेरिकाराष्ट्रस्य शिकागो नाम्नि नगरे समायोजिते विश्वधर्मसम्मेलने भारतस्य प्रतिनिधित्वमरोत् । तत्र असौ अमेरिकावासिनः बन्धवो भगिन्यश्च इति पदाभ्याम् सम्बोधितवान् सदा समग्रं सभाभवनं करतलध्वनिना गुञ्जायमानं जातम् । सप्ताह यावत् महामेधावी विवेकानन्दः शून्यमवलम्ब्य स्वकीयम् भाषणं कृतवान् । यस्यात् भरतः विश्वगुरुपदं पुनः प्राप्तवान् । समस्तं विश्वं वशीकुर्वन् विवेकानन्दः घोषितवान् सर्वेऽपि जनाः प्राणिषु समत्वदुष्टितम् अवधारयन्तु चेत् तर्हि स्वधर्मविशेषं पालयन्तः अपि विश्वबन्धुत्वं स्थापयितुं शक्यते।
31. विश्वबन्धुत्वं कथं स्थापयितुं शक्यते?
• प्राणिषु भेददृष्टिद्वारा
• प्राणिषु समत्वदृष्टिद्वारा
• धनिकेभ्यः धनदानेन
• तृप्तेभ्यः जलदानेन
Answer
प्राणिषु समत्वदृष्टिद्वारा

32. ‘समग्रम्’ इति पदस्य पर्यायः अस्ति

• सम्पूर्णम्
• अल्पम्
• अर्धम्
• अर्धाधम्
Answer
सम्पूर्णम्

33. भुवनेश्वरी देवी कस्य माता आसीत्?

• श्रवणकुमारस्य
• विवकानन्दस्य
• सुरेन्द्रस्य
• गोकर्णस्य
Answer
विवकानन्दस्य

34. देशस्य गौरवप्रतिष्ठार्थं विवेकानन्दं कः आदिशत्?

• रामकृष्णः
• कृष्णबलरामः
• पोद्दारः
• बालकृष्णः
Answer
रामकृष्णः

35. विवेकानन्दः कीदृशान् जनान् प्रबोधितवान्?

• मोहनिद्राप्रसुप्तान् जनान्
• वृक्षारूढान् जनान्
• स्नानशीलान् जनान्
• दानशीलान् जनान्
Answer
मोहनिद्राप्रसुप्तान् जनान्

36. शिकागोनगरे विश्वधर्मसम्मेलने कम् अवलम्ब्य विवेकानन्दः भाषणं कृतवान्?

• धराँवजेंग्य
• शुन्यमवलम्ब्य
• वृक्षमवलम्ब्य
• नदीमवलम्ब्य
Answer
शुन्यमवलम्ब्य

37. समाजे व्याप्तानं कुरीतानां विनाशं के कृतवन्तः?

• महापुरुषाः
• सिंहाः
• काकाः
• मण्डूकाः
Answer
महापुरुषाः

38. महानयं अस्माकं देशः इति वाक्यं कस्य देशस्य कृते अस्ति ?

• तुर्कीदेशस्य
• अफ्रीकादेशस्य
• जापानदेशस्य
• भारतदेशस्य
Answer
भारतदेशस्य

39. विवेकानन्दस्य आरम्भिकं नाम किम् आसीत्?

• क्षमारावः
• वाल्मीकिः
• सोहनलालः
• गोकर्णस्य
Answer
गोकर्णस्य

सूचना- अधोलिखितान् श्लोकान् पइित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
भूतले वृक्षाणं बहु महत्त्वम् अस्ति। मल्लिका, कर्णिकारः पारिजात इत्येताः वनस्पतयः सौरभयुक्तानि पुष्पाणि प्रस्तुवन्ति। कदरलीरसालजम्बूनिम्बूकादितरवः आस्वादमयानि फलान्युपहरन्ति। देवदारुनिम्बादिवृक्षा गृहनिर्माणार्थं काष्ठानि प्रयच्छन्ति। वैज्ञानिकदृष्ट्या |• तु सिद्धमस्ति यत् वृक्षेष्वपि चैतन्यं वर्तते। यद्यपि तच्चैतन्यं |• मानवपशुपक्षिचैतन्यमिव व्यक्तं न भवति तथापि एतत्सत्यमस्ति यत् वनस्पतः अपि सुखदुःखादिभावान् अनुभवन्ति।
कस्मिन् क्षुपे, फले, पुष्पे वा को नु वर्तते औषधीय गुणः इति ज्ञात्वैव चरकसुश्रुतादयः ऋषयः आयुर्वेदाख्यं शस्त्रं प्रतिष्ठपितवन्तः। वृक्षाणामभावे मानवजीवनं सर्वथा दुष्करं स्यात् यतोऽहि वनस्पतयः
दृषितपवनं निगीर्य शुद्धम् आक्सीजनाख्यं प्राणावायुं विमुञ्चन्ति। यं गृहीत्वा प्राणिनः जीवितुं शक्नुवन्ति। यदि भवन परितः सन्ति वृक्षाः तर्हि शुद्धप्राणवायु प्राप्य जनाः स्वस्थाः स्थास्यन्ति। निम्बपल्लवेषु तविमुक्तपवनेषु विविधरोगापहारकाः गुणाः सन्ति। पिप्लवृक्षः । सर्वाधिकं प्राणवायुं विसृजाति।
भारतीया दृष्टिः सर्वानपि वृक्षान् दैवीशक्तिसम्पन्नान् घोषयति। पिप्पलवृक्षे भगवतः नारायणस्य निवास;। निम्बवृक्षे भगवत्याः शीतलायाः निवासः। मन्दारवृक्षे गणपतिः वसति। तुलस्यामपि विष्णुप्रिया वृन्दा। शमीवृक्षे अग्निस्तिष्ठति बिल्ववृक्षे च लक्ष्मीः। अनया देवदृष्ट्या प्रेरिता अपि जनाः वृक्षारोपणं कुर्वन्ति आत्मानं च धन्यं गणयन्ति। वृक्षा खलु धमसन्तप्तेभ्यः छायासुखं बुभुक्षितेभ्यश्च तृप्तिसुखं प्रयच्छन्ति। अत एव सर्वैः यथाशक्ति वृक्षारोपणं करणीयम्।
40. विशिष्टशिक्षणाधिगमप्रक्रियाः कार्यान्विताः कर्तुं शिक्षकः कक्षायां यत् करोति तत् कथ्यते- ………….

• कौशलम् (Techniques)
• प्रक्रमाः (Processes)
• अभिगमाः (Approaches)
• पद्धतिः (Methods)
Answer
कौशलम् (Techniques)

41. चरकसुश्रुतादयः किमाख्यं शास्त्रं प्रतिष्ठापितवन्तः ?

• पुराणाख्यम्
• आयुर्वेदाख्यम्
• धनुर्वेदाख्यम्
• साहित्याख्यम्
Answer
आयुर्वेदाख्यम्

42. सर्वाधिकं प्राणवायुं कः विसृजाति?

• पिप्पलवृक्षः
• मल्लिका
• महिषी
• उष्ट्रः
Answer
पिप्पलवृक्षः

43. कस्य अधिगमस्य कृते सहविन्यासः (Collocation) एकः उपायः?

• पठनस्य
• लेखनस्य
• वर्तन्याः
• शब्दावल्याः
Answer
शब्दावल्याः

44. चतुर्थकक्षायाः शिक्षिका ज्योतिः छात्राणं श्रवणकौशलस्य मूल्याङ्कनं करोति श्रवणकौशलपरीक्ष्ज्ञणार्थम् अधोलिखितेषु कस्य कार्यस्व्य न्यूनतमा उपयोगिता वर्तते?

• एकं गानं श्रुत्वा विषयबोधः
• वेतारयन्त्रे चलत्क्रिकेटव्याख्यानं श्रुत्वा अवगमनम्
• एकस्याः कथायाः श्रवणं कृत्वा तस्यां घटितानां घटनानां योग्यक्रमेण उल्लेखः
• वार्तालापं श्रुत्वा सारांशग्रहणम्
Answer
वेतारयन्त्रे चलत्क्रिकेटव्याख्यानं श्रुत्वा अवगमनम्

45. उच्चप्राथमिकस्तरे विद्यार्थिषु सम्भाषणकौशलविकासार्थम् अधोलिखितेषु कतमः सर्वाधिकप्रभावकारी उपायः भवेत्?

• उत्तमवक्तुः श्रवणम्
• नाटकानां पठनम्
• कक्षायां चरिताभिनयस्य आयोजनम्
• सम्पाठस्य अभ्यासः
Answer
कक्षायां चरिताभिनयस्य आयोजनम्

46. छात्राणां लेखनपुस्तिकाः अवलोक्य शिक्षिका तैः कृतानां त्रुटीनां सङ्कलनं करोति। अनन्तरं कस्यापि नाम्नः उल्लेख न कृत्वा तत्रुटीनाम् उपरि कक्षायां चर्चा करोति। एवं सा किं करोति?

• प्रतिपुष्टि (Feedback) प्रदानं करोति
• लेखनार्थं विचारान् प्रस्तौति
• कथं त्रुटिः न भवेत् इति पाठयति
• कथं शुद्धलेखनं भवेत् इति पाठयति
Answer
प्रतिपुष्टि (Feedback) प्रदानं करोति

47. सप्तमकक्षायाः छात्रा रू सद्य एवं एकां कवितां पठित्वा अवगतवन्तः तेषां शिक्षिका तान् प्रश्नं करोति सप्तपङ्क्तौ कस्य काव्यतत्त्वस्य अलङ्कारस्य वा प्रयोगः कृतः।” एवं सा मूल्याङ्कनं करोति…………

• निष्कर्षस्य
• विश्लेषणात्मकचिन्तनस्य
• बोधस्य
• सूचनायाः
Answer
निष्कर्षस्य

48. उत्तमलेखने एतत् न आगच्छति …….

• योग्यपदानां चयनम्
• केवलम् उत्कृष्टहस्तलेखः
• व्याकरणगतशुद्धता
• विचाराः उपस्थापनञ्च
Answer
केवलम् उत्कृष्टहस्तलेखः

49. षष्ठकक्षायाः भाषायाः शिक्षिका स्वच्छात्रेभ्यः परस्पर पुस्तिकानाम् आदानप्रदानं कर्तुं निर्दिशति तथा तत्रत्यत्रुटीनाम् अन्वेषणं कर्तुं सूचयति। एतेन सा कस्य अभ्यासं कारयति?

• सहाध्ययनस्य (Shared Reading)
• पठनस्य (Reading)
• समकक्षाणं संशोधस्य (Peer Correction)
• प्रतिपुष्टेः प्रदानस्य (Providing Feedback)
Answer
समकक्षाणं संशोधस्य (Peer Correction)

50. भाषायाः अधिगमः प्रभावशाली भवति यदा विद्यार्थी

• क्रमबद्धरीत्या व्याकरणगतनियमान् जानाति
• रूपज्ञानात् प्रयोगं प्रति गच्छति
• नियमात् प्रयोगं प्रति गच्छति
• अर्थग्रहणात् रूपं प्रति गच्छति
Answer
अर्थग्रहणात् रूपं प्रति गच्छति

51. भारतस्य भाषाशिक्षानीतिः ज्ञायते……….

• त्रिभाषासूत्ररूपेण
• मातृभाषाशिक्षणरूपेण
• शिक्षायाः अधिकाररूपेण
• बहुभाषिकतावादरूपेण
Answer
त्रिभाषासूत्ररूपेण

52. ‘वृक्षः’ इति पदस्य अर्थः भवति

• पत्रम्
• नदी
• शाखा
• तरुः
Answer
शाखा

53. ‘यथाशक्ति’ इति समस्तपदस्य विग्रहः भवति

• शक्तिम् अनतिक्रम्य
• शक्तिं प्रयुज्य
• शक्तिः यथा
• शक्तेः महत्त्वम्
Answer
शक्तिम् अनतिक्रम्य

54. यदा प्रथमतया बालाः विद्यालयम् आगच्छन्ति तदा ते मातृभाषया सम्यक् वदन्ति। एतत् सूचयति यत्

• कथं पठनीयं लेखनीयम् इति ते जानन्ति
• तेषां भाषायाः अधिकज्ञानस्य आवश्यकता नास्ति
• तेषाम् एकस्याः भाषायाः तस्काः व्याकरणस्य च ज्ञानम् अस्ति
• ते एकस्याः भाषायाः सर्वविधकौशलान् ज्ञातवन्तः
Answer
तेषाम् एकस्याः भाषायाः तस्काः व्याकरणस्य च ज्ञानम् अस्ति

55. शब्दजालस्य उपयोगः क्रियते …

• वैश्विक-अन्तर्जालस्य (World&Wide-Web) प्रयोगज्ञानार्थम्
• सम्यक् पठनज्ञानार्थम्
• प्रभाविरीत्या शब्दावलीज्ञानार्थम्
• सम्यक्तया लेखनस्य ज्ञानार्थम्
Answer
प्रभाविरीत्या शब्दावलीज्ञानार्थम्

56. शिक्षितनिष्कर्ष प्राप्तुं पठनार्थं चर्चार्थं चिन्तनार्थं तर्कवितर्कार्थं च विचारान् दातुं छात्राः आहूताः किम् एतत् कथयितुं शक्यते?

• गम्भीरचिन्तनम् (Reflection)
• आदानप्रदानम् (Interaction)
• नकारात्मकसमीक्षा (Negative Criticism)
• समीक्षात्मक-शिक्षणप्रविधिः (Critical Pedagogy)
Answer
समीक्षात्मक-शिक्षणप्रविधिः (Critical Pedagogy)

57. भूतले केषां बहुमहत्त्वम् अस्ति?

• ज्योतिर्फीनचन्द्रस्य
• वृक्षाणाम्
• बालुकायुक्तगृहस्य
• सजलवस्त्राणाम्
Answer
वृक्षाणाम्

58. वैज्ञानिकदृष्ट्या वृक्षेष्वपि किं वर्तते?

• घृतम्
• गतिः
• चैतन्यम्
• अन्नम्
Answer
चैतन्यम्

59. शिक्षिका कक्षायां स्थितानां वस्तूनांक नामानि कर्गदपट्टिकायां लिखित्वा वस्तूनाम् उपरि आरोपयति। एवं सा ……..

• छात्राएं शुद्धवर्तनीज्ञानं कारयति
• कक्षां व्यवस्थितां करोति
• कक्षायां वातावरणं मुद्रितपठनसामग्रीमयं करोति
• पर्यावरणविज्ञानस्य (EvS.) पाठनं करोति
Answer
कक्षायां वातावरणं मुद्रितपठनसामग्रीमयं करोति

60. यदा विद्यार्थिनः पुरकपठनसामग्रीषु एकां लघुकथा पठन्ति, तदा ते

• कठिनशब्दानां वर्तनीज्ञानार्थं पठेयुः
• लेखनकौशलस्य विकासार्थं पठेयुः
• पठितांशे प्रत्येक शब्दस्य अर्थज्ञानं कुर्युः
• आनन्दानुमूत्यर्थं पठेयुः
Answer
आनन्दानुमूत्यर्थं पठेयुः

इस पोस्ट में आपको UPTET Question Paper 2018 In Hindi Solved Sample/Model Papers Pdf, UPTET Previous Old Question Papers ,Uptet Sanskrit Paper Solution 2014 यूपी टीईटी संस्कृत मॉडल पेपर 2017 संस्कृत का मॉडल पेपर संस्कृत 30 Questions For UPTET Uptet संस्कृत प्रीवियस पेपर Pdf इन हिंदी से संबंधित फ्री ऑनलाइन टेस्ट दिया गया है. तो इन्हें ध्यानपूर्वक पढ़ें. अगर इनके बारे में आपका कोई भी सवाल या सुझाव हो तो नीचे कमेंट करके पूछो और अगर आपको यह टेस्ट फायदेमंद लगे तो अपने दोस्तों के साथ शेयर जरूर करें.

UPTET Sanskrit Model Paper 2017

आज हम आपको UPTET Sanskrit Solved Question Paper 2017 दे रहे है जिसकी मदद से आप अपने UPTET की तैयारी अच्छे से कर सकेंगे .उम्मीदवारों UPTET के लिए को अलग अलग विषय को लेकर परीक्षा की तैयारी करनी पड़ती है ,जैसे हिंदी ,इंग्लिश ,मैथ ,संस्कृत इत्यादि .जो उम्मीदवार जिस विषय का टीचर बनना चाहता है ,वह उसी विषय की तैयारी करेगा .इसलिए जो उम्मीदवार UPTET Sanskrit विषय की परीक्षा तैयारी कर उन्हें इस पोस्ट में Uptet Sanskrit Question Paper 2016 Uptet Sanskrit Paper 2013 Sanskrit Ka Paper से संबंधित महत्वपूर्ण प्रश्न उत्तर एक मॉडल पेपर दिया गया है .यह मॉडल पेपर आपके लिए बहुत फायदेमंद होगा .इसलिए इसे आप ध्यान से पढ़े .

सूचना : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।

कृष्णमूर्तिः श्रीकण्ठश्च मित्रे आस्ताम्। श्रीकण्ठस्य पिता समृद्धः आसीत्। अतः तस्य भवने सर्वविधानि सुख-साधनानि आसन्। तस्मिन् विशाले भवने चत्वारिंशत् स्तम्भाः आसन्। तस्य अष्टादशप्रकोष्ठेषु पञ्चाशत् गवाक्षाः चतुश्चत्वारिंशत् द्वाराणि षट्त्रिंशत् विद्युत्व्यजनानि आसन्। तत्र दश सेवकाः निरन्तरं कार्यं कुर्वन्ति स्म। परं कृष्णमूर्तेः माता पिता च निर्धनो कृषकदम्पती। तस्य गृहम् आडम्बरविहीनं साधारणञ्च आसीत्।
एकदा श्रीकण्ठः मित्रेण सह प्रातः नववादने तस्य गृहम् अगच्छत्। तत्र कृष्णमूर्तिः तस्य माता पिता च स्वशक्त्या श्रीकण्ठस्य आतिथ्यम् अकुर्वन्। एतदृष्ट्वा श्रीकण्ठः अकथयत् मित्र! अहं भवतां सत्कारेण सन्तुष्टोऽस्मि। केवलम् इदमेव मम दुःखं यत् तव गृहे एकोऽपि भृत्यः नास्ति। मम सत्काराय भवतां बहुकष्टं जातम्। मम गृहे तु बहु कर्मकराः सन्ति। तदा कृष्णमूर्तिः अवदत् ‘मित्र! ममापि अष्टौ कर्मकरा सन्ति।’ श्रीकण्ठः अकथत् ‘मित्र किन्तु ते न दृश्यन्ते’। भवान् भवतां माता पिता च एवम् अत्र कार्यं कुर्वन्ति। कृष्णमूर्तिः अकथयत् मित्र! भवान् सम्यक् चिन्तयति। अहं स्वकर्मकराणां परिचयं वच्मि। श्रीकण्ठः अकथयत् कारयतु। कृष्णमूर्तिः अकथयत् मम कर्मकराः सन्ति-द्वौ पादौ, द्वौ हस्तौ, द्वे नेत्रे, द्वे श्रोत्रे च इति। एते प्रतिक्षणं मम सहायकत्वेन कार्यं कुर्वन्ति किन्तु तव भृत्याः सदैव सर्वत्र च उपस्थिताः न भवन्ति। यतोऽहि भृत्यानां कृते एतत् सम्भवमेव नास्ति।
त्वं तु स्वकार्याय सर्वदा भृत्याधीनः। यदा यदा ते अनुपस्थिताः तदा तदा त्वं कष्टमनुभवसि। स्वावलम्बने तु सर्वदा सुखमेव। न कदापि कष्टं भवति।
श्रीकण्ठः अवदत् मित्र! तव वचनानि श्रुत्वा मम मनसि महती प्रसन्नता जाता। अधुना अहमपि स्वकार्याणि स्वयमेव कर्तुम् इच्छामि। भवतु सार्धद्वादशवादनमिदम्। साम्प्रतं गृहं चलामि।

1. ‘सह’ इति योगेन कतमं वाक्यं समीचीनम्
• श्रीकण्ठः तस्म सह गृहम् अगच्छत्
• श्रीकण्ठः तस्मिन् सह गृहम् अगच्छत्
• श्रीकण्ठः तेन सह गृहम् अगच्छत्
• श्रीकण्ठः तस्मै सह गृहम् अगच्छत्
Answer
श्रीकण्ठः तेन सह गृहम् अगच्छत्

2. सर्वदा सुखं कुत्रास्ति?

• स्वावलम्बने
• आकाशे
• वृक्षे
• पाताले
Answer
स्वावलम्बने

3. क्त्वा’ प्रत्ययान्तशब्दः कः?

• चलामि
• श्रुत्वा
• स्वयम्
• कर्तुम्
Answer
श्रुत्वा

4. कस्य भवने सर्वविधानि सुखसाधनानि आसन?

• रामकण्ठस्य
• रमेशस्य
• श्रीकण्ठस्य
• सुरेशस्य
Answer
श्रीकण्ठस्य

5. कस्य गृहम् आडम्बरविहीनम् आसीत्?

• कृष्णमूर्तेः
• ) दक्षिणामूर्तेः
• अकण्ठस्य
• श्रीकण्ठस्य
Answer
कृष्णमूर्तेः

6. तस्य भवने कति द्वाराणि आसन्?

• षट्त्रिंशत्
• दश
• पञ्चाशत्
• चतुश्चत्वारिंशत्
Answer
चतुश्चत्वारिंशत्

7. कृष्णमूर्तेः माता पिता कथम् आस्ताम्?

• अधिकारिणौ
• सभापती
• धनवन्तौ
• निर्धनौ
Answer
निर्धनौ

8. ‘साम्प्रतम्’ इति पदस्य पर्यायो भवति।

• अधुना
• तदा
• श्वः
• अद्य
Answer
अधुना

9. कृष्णमूर्तेः कति कर्मकराः आसन्?

• सप्त
• दश
• द्वौ
• अष्टौ
Answer
अष्टौ
सूचना : अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यःउचिततमम् उत्तरं चित्वा लिखत।
शशिना शोभते रात्रिः सृष्टिः सूर्येण शोभते।
सत्येन शोभते वाणी सदाचारेण जीवनम्।।1।।
अपूर्वः कोऽपि कोशोऽयं विद्यते तव भारति।
व्ययतो वृद्धिमायाति क्षयमायाति सञ्चयात् ।।2।।
शनैः पन्थाः शनैः कन्था शनैः पर्वतलङ्घनम्।
शनैर्विद्या शनैर्वित्तं पञ्चैतानि शनैः शनैः ।। 3 ।।
यस्मिन् देशे न सम्मानों न प्रीतिर्न च बान्धवाः ।
न च विद्यागमः कश्चित् न तत्र दिवसं वसेत् ।।4।।
विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः ।।5।।
10. ‘सम्मानः’ इति पदस्य विपरीतार्थकः नास्ति
• अपमानः
• तिरस्कारः
• आदरः
• अनादरः
Answer
आदरः

11. कस्याः कोशः व्ययतः वृद्धि गच्छति?

• पुरुषस्य
• राज्ञः
• विद्यायाः
• गृहस्य
Answer
विद्यायाः

12. संसारे निरर्थकम् अस्ति

• अर्धम्
• अर्धार्धम्
• न किञ्चित्
• सर्वम्
Answer
न किञ्चित्

13. पर्वतलङ्घनं कथं कुर्यात्?

• शिरसा
• आलस्येन
• वेगेन
• शनैः
Answer
शनैः

14. प्रथमश्लोकानुसारेण जीवनं केन शोभते?

• सूर्येण
• कमलेन रात्रौ
• शशिना मन्देन
• सदाचारेण
Answer
सदाचारेण

15. यत्र सम्मानः प्रीतिः बान्धवाः विद्यागमश्च न भवेयुः तत्र किं करणीयम्

• मध्याह्न भोजनं कुर्यात्
• दिवसमात्रम् अपि न वसेत्
• गृहस्य निर्माणं कुर्यात्
• रात्रिनिवासं कुर्यात्
Answer
दिवसमात्रम् अपि न वसेत्
सूचना : अधोलिखितप्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
16. उत्तमलेखनं कतम प्रक्रियाम् अनुसरति?
• प्रारूपलेखनम् अन्तिमरूपलेखनं च
• संशोधनं पुनरवलोकनं च
• विचाराणां लेखनम् प्रारूपलेखनं, संशोधनम् पुनरवलोकनम् अन्तिमलेखनं च
• अन्तिमरूपेण लेखनम्
Answer
विचाराणां लेखनम् प्रारूपलेखनं, संशोधनम् पुनरवलोकनम् अन्तिमलेखनं च

17. कस्याश्चित् भाषायाः ज्ञानम् नाम ………

• तस्याः भाषायाः व्याकरणनियमानां ज्ञानम्
• तया भाषया अभिव्यक्तेः ज्ञानम्
• तस्यां भाषायाः सर्वेषां शब्दानां ज्ञानम्
• तस्यां भाषायां सम्यक् लेखनस्य ज्ञानम्
Answer
तया भाषया अभिव्यक्तेः ज्ञानम्

18. विद्यार्थिकेन्द्रिकभाषायाः कक्षा सा वर्तते यस्यां शिक्षकस्य कथनस्य समयावधिः न्यूनातिन्यूना तथा छत्राणां कथनस्य समयावधिः अधिकाधिका वर्तते। विद्यार्थिकेन्द्रिक भाषाकक्षायाः एवं वैशिष्ट्यं अधोलिखितेषु केन कथनेन समर्थितं भवति?

• शिक्षकः तथाविधमार्गस्य अवलम्बनं कुर्यात् येन छात्राः स्वयमेव ज्ञानं प्राप्तुं प्रोत्साहिताः भवेयुः
• शिक्षकः लक्ष्यभाषायाः (यथा संस्कृतस्य) मातृभाषायाम् अनुवादं कुर्यात्
• छात्राणां सौकर्यार्थी शिक्षकः प्रतिवाक्यं पाठस्य व्याख्यानं कुर्यात्
• छात्राः समस्याः न अनुभवन्तु इति मत्वा शिक्षकः प्रश्नानाम् उत्तराणि लेखयेत्
Answer
शिक्षकः तथाविधमार्गस्य अवलम्बनं कुर्यात् येन छात्राः स्वयमेव ज्ञानं प्राप्तुं प्रोत्साहिताः भवेयुः

19. डिसग्राफिया वर्तते …………..

• अवधारणायाः बोधे संज्ञानात्मकन्यूनता
• कस्यचित् पाठस्य पठने काठिन्यम्
• लिखितभाषायाः बोधे भाषागतन्यूनता
• संख्यानां बोधे अङ्कगणितीयन्यूनता
Answer
लिखितभाषायाः बोधे भाषागतन्यूनता

20. काचित् बाला यदि मातृभाषया सम्यक्तया पठति, तर्हि…..

• सा अनेकासु भाषासु पठितुं लेखितुं च शक्नोति।
• सा सम्यक्तया पठितुं शक्नोति परन्तु मातृभाषया लेखितुं न शक्नोति
• सा स्वपठनकौशलस्य प्रयोगं द्वितीयभाषाया अधिगमे कर्तुं शक्नोति
• सा स्वपठनकौशलस्य उपयोगं द्वितीयभाषायाः अधिगमे कर्तुं न शक्नोति
Answer
सा स्वपठनकौशलस्य उपयोगं द्वितीयभाषायाः अधिगमे कर्तुं न शक्नोति

21. बहुभाषिकता कक्षायां साधनरूपेण व्यवह्रियेत अर्थात शिक्षकः ……..

• अनेकभाषाणाम् अध्यापनं कुर्यात्
• मातृभाषया अधिगमं कुर्यात्
• विद्यार्थिनां सर्वासां भाषाणां ज्ञानं कुर्यात्
• विद्यार्थिनां भाषाणां उपयोगं कुर्यात्
Answer
विद्यार्थिनां भाषाणां उपयोगं कुर्यात्

22. रिया मोहितश्च पञ्चमकक्षायां विकलाङ्गछात्रौ स्तः। तत्र शिक्षकः ……

• तयोः कृते भिन्नायाः विशिष्टकक्षायाः कृते प्राचार्येण सह चर्चा कुर्यात्
• सर्वेषां विद्यार्थिनाम् आवश्यकतानुरूपं विद्यालयः समावेशी स्यात् इति मत्वा तयोः समावेशं कुर्यात्
• तौ प्रति सहानुभूतिं प्रदर्य तयोः कृते विशेषयत्नं कुर्यात् अधिकसुविधाः च दद्यात्
• तयोः अभिभावकैः सह चर्चा कृत्वा भिन्नविद्यालयं प्रति गन्तुम् उपदिशेत्
Answer
सर्वेषां विद्यार्थिनाम् आवश्यकतानुरूपं विद्यालयः समावेशी स्यात् इति मत्वा तयोः समावेशं कुर्यात्

23. भाषा मुख्यरूपेण भवति ………..

• लिखिता
• लेखाचित्रात्मिका
• मौखिकी
• दृश्या उत्तर
Answer
मौखिकी

24. निदानपरीक्षा (Diagnostic Test) क्रियते ……

• रचनात्मकपरीक्षाकृते
• सततपरीक्षाकृते
• विद्यार्थिनः स्तरं ज्ञातुम्
• अन्तिमपरीक्षाकृते
Answer
विद्यार्थिनः स्तरं ज्ञातुम्

25. एकस्य शब्दस्य ज्ञानं नाम ………..

• तस्य मूलस्य ज्ञानम्
• तस्य रूपस्य ज्ञानम्
• तस्य अर्थस्य ज्ञानम्
• तस्य वर्तनीज्ञानम्
Answer
तस्य अर्थस्य ज्ञानम्

26. शिक्षकछात्रेभ्यः सहपाठस्य कार्यं दत्वा कक्षायां विभिन्नसमूहेषु तान् उपवेशयाति। सहसा एकः अभिभावकः तत्र परिभ्रमणसये छात्रान समूहेषु उपविष्टान् पश्यति शिक्षकं च समूहानां मध्ये चलन्तं पश्यति। एवं स्थितिं दृष्टवा सः असन्तुष्टः सन् किं कुर्यात्?

• अभिभावकः स्वसन्तानस्य विभागं परिवर्तयितुं प्राचार्यसमीपे निवेदनं कुर्यात्
• अभिभावकः तस्मात् विद्यालयात् बालान् प्रत्याहरेत्
• अभिभावकस्य शिक्षके विरोधं प्राचार्यं प्रति निवेदयेत्
• अभिभावकस्य शिक्षके विश्वासः स्यात् तथा शिक्षकेन सह तत्समस्याविषये वार्ता कुर्यात्
Answer
अभिभावकस्य शिक्षके विश्वासः स्यात् तथा शिक्षकेन सह तत्समस्याविषये वार्ता कुर्यात्

27. भाषायाः कक्षायां कथाकथनम् एकपद्धतिरूपेण प्रयोक्तुं न शक्यते ………

• केवलं नैतिकशिक्षणस्य कृते
• लेखनस्य अध्यापनकृते
• श्रवण-भाषण-बोधनस्य कृते
• पठनकौशलस्य अध्यापनकृते
Answer
श्रवण-भाषण-बोधनस्य कृते

28. कवितापाठनं क्रियते ………..

• नवीनशब्दाज्ञानार्थम्
• विचारणां बोधार्थम् आनन्दानुभूत्यर्थं च
• वर्तन्याः व्याकरणस्य च ज्ञानार्थम्
• छन्दोबद्धरचनायाः ज्ञानार्थम्
Answer
विचारणां बोधार्थम् आनन्दानुभूत्यर्थं च

29. रचनात्मकं मूल्याङ्कनं क्रियते

• एकैकस्य पाठस्य/पठनपाठनसमये
• सततमूल्याङ्कनरूपेण
• सत्रान्ते
• सत्रादौ
Answer
सततमूल्याङ्कनरूपेण

30. विभिन्नविषयाणं ज्ञानस्य कृते विद्यार्थिनः मातृभाषायाः उपयोगः

• ज्ञानप्राप्तौ साहाय्यं करिष्यति
• इतरभाषणां विषयाणं व अधिगमे बाधकः भविष्यति
• अन्यासां भाषाणां ज्ञानार्थं विघ्नं जनयिष्यति
• संस्कृतभाषायाः कक्षायां अनुमोदितः न स्यात्
Answer
ज्ञानप्राप्तौ साहाय्यं करिष्यति
सूचना : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पाकमोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
सुमहानयं अस्माकं भारतदेशः। अत्र अहवो महापुरुषाः अजायन्त। समाजे व्याप्तानां कुरीतीनां विनाशं कृतवन्तः। तेषु एवं आसीत् स्वामी विवेकानन्दः येन भारतस्य अध्यात्मगौरवं विदेशेषु प्रतिष्ठापितम्। विवेकानन्दस्य जन्म जन्म कोलकाता-नगरे 1863 तमे वर्षे अभवत्। अस्य जननी भुवनेश्वरी पिता च विश्वनाथ आसीत्। अस्य आरम्भिकं नाम नरेन्द्रः आसीत्।
नरेन्द्रः शैशवादेव कुशाग्रबुद्धिः स्वभावतः चञ्चलः मनसा च अशान्तः आसीत्। कदाचित् रामकृष्णपरमहंसानां स्पर्शमात्रेण अस्य चेतना जागृता। परतन्त्रभारतस्य दुर्दशां विचार्य रामकृष्णः देशस्य गौरवप्रतिष्ठार्थं नरेन्द्रम् आदिशत् । गुरोः आज्ञा स्वीकृत्य विवेकानन्दः समग्र राष्ट्र पर्यटनमकरोत् । मोहनिद्राप्रसुप्तान् जनान् यथाशक्ति प्रबोधितवान्। |• 1893 तमे वर्षे विवेकानन्दः अमेरिकाराष्ट्रस्य शिकागो नाम्नि नगरे समायोजिते विश्वधर्मसम्मेलने भारतस्य प्रतिनिधित्वमरोत् । तत्र असौ अमेरिकावासिनः बन्धवो भगिन्यश्च इति पदाभ्याम् सम्बोधितवान् सदा समग्रं सभाभवनं करतलध्वनिना गुञ्जायमानं जातम् । सप्ताह यावत् महामेधावी विवेकानन्दः शून्यमवलम्ब्य स्वकीयम् भाषणं कृतवान् । यस्यात् भरतः विश्वगुरुपदं पुनः प्राप्तवान् । समस्तं विश्वं वशीकुर्वन् विवेकानन्दः घोषितवान् सर्वेऽपि जनाः प्राणिषु समत्वदुष्टितम् अवधारयन्तु चेत् तर्हि स्वधर्मविशेषं पालयन्तः अपि विश्वबन्धुत्वं स्थापयितुं शक्यते।
31. विश्वबन्धुत्वं कथं स्थापयितुं शक्यते?
• प्राणिषु भेददृष्टिद्वारा
• प्राणिषु समत्वदृष्टिद्वारा
• धनिकेभ्यः धनदानेन
• तृप्तेभ्यः जलदानेन
Answer
प्राणिषु समत्वदृष्टिद्वारा

32. ‘समग्रम्’ इति पदस्य पर्यायः अस्ति

• सम्पूर्णम्
• अल्पम्
• अर्धम्
• अर्धाधम्
Answer
सम्पूर्णम्

33. भुवनेश्वरी देवी कस्य माता आसीत्?

• श्रवणकुमारस्य
• विवकानन्दस्य
• सुरेन्द्रस्य
• गोकर्णस्य
Answer
विवकानन्दस्य

34. देशस्य गौरवप्रतिष्ठार्थं विवेकानन्दं कः आदिशत्?

• रामकृष्णः
• कृष्णबलरामः
• पोद्दारः
• बालकृष्णः
Answer
रामकृष्णः

35. विवेकानन्दः कीदृशान् जनान् प्रबोधितवान्?

• मोहनिद्राप्रसुप्तान् जनान्
• वृक्षारूढान् जनान्
• स्नानशीलान् जनान्
• दानशीलान् जनान्
Answer
मोहनिद्राप्रसुप्तान् जनान्

36. शिकागोनगरे विश्वधर्मसम्मेलने कम् अवलम्ब्य विवेकानन्दः भाषणं कृतवान्?

• धराँवजेंग्य
• शुन्यमवलम्ब्य
• वृक्षमवलम्ब्य
• नदीमवलम्ब्य
Answer
शुन्यमवलम्ब्य

37. समाजे व्याप्तानं कुरीतानां विनाशं के कृतवन्तः?

• महापुरुषाः
• सिंहाः
• काकाः
• मण्डूकाः
Answer
महापुरुषाः

38. महानयं अस्माकं देशः इति वाक्यं कस्य देशस्य कृते अस्ति ?

• तुर्कीदेशस्य
• अफ्रीकादेशस्य
• जापानदेशस्य
• भारतदेशस्य
Answer
भारतदेशस्य

39. विवेकानन्दस्य आरम्भिकं नाम किम् आसीत्?

• क्षमारावः
• वाल्मीकिः
• सोहनलालः
• गोकर्णस्य
Answer
गोकर्णस्य

सूचना- अधोलिखितान् श्लोकान् पइित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
भूतले वृक्षाणं बहु महत्त्वम् अस्ति। मल्लिका, कर्णिकारः पारिजात इत्येताः वनस्पतयः सौरभयुक्तानि पुष्पाणि प्रस्तुवन्ति। कदरलीरसालजम्बूनिम्बूकादितरवः आस्वादमयानि फलान्युपहरन्ति। देवदारुनिम्बादिवृक्षा गृहनिर्माणार्थं काष्ठानि प्रयच्छन्ति। वैज्ञानिकदृष्ट्या |• तु सिद्धमस्ति यत् वृक्षेष्वपि चैतन्यं वर्तते। यद्यपि तच्चैतन्यं |• मानवपशुपक्षिचैतन्यमिव व्यक्तं न भवति तथापि एतत्सत्यमस्ति यत् वनस्पतः अपि सुखदुःखादिभावान् अनुभवन्ति।
कस्मिन् क्षुपे, फले, पुष्पे वा को नु वर्तते औषधीय गुणः इति ज्ञात्वैव चरकसुश्रुतादयः ऋषयः आयुर्वेदाख्यं शस्त्रं प्रतिष्ठपितवन्तः। वृक्षाणामभावे मानवजीवनं सर्वथा दुष्करं स्यात् यतोऽहि वनस्पतयः
दृषितपवनं निगीर्य शुद्धम् आक्सीजनाख्यं प्राणावायुं विमुञ्चन्ति। यं गृहीत्वा प्राणिनः जीवितुं शक्नुवन्ति। यदि भवन परितः सन्ति वृक्षाः तर्हि शुद्धप्राणवायु प्राप्य जनाः स्वस्थाः स्थास्यन्ति। निम्बपल्लवेषु तविमुक्तपवनेषु विविधरोगापहारकाः गुणाः सन्ति। पिप्लवृक्षः । सर्वाधिकं प्राणवायुं विसृजाति।
भारतीया दृष्टिः सर्वानपि वृक्षान् दैवीशक्तिसम्पन्नान् घोषयति। पिप्पलवृक्षे भगवतः नारायणस्य निवास;। निम्बवृक्षे भगवत्याः शीतलायाः निवासः। मन्दारवृक्षे गणपतिः वसति। तुलस्यामपि विष्णुप्रिया वृन्दा। शमीवृक्षे अग्निस्तिष्ठति बिल्ववृक्षे च लक्ष्मीः। अनया देवदृष्ट्या प्रेरिता अपि जनाः वृक्षारोपणं कुर्वन्ति आत्मानं च धन्यं गणयन्ति। वृक्षा खलु धमसन्तप्तेभ्यः छायासुखं बुभुक्षितेभ्यश्च तृप्तिसुखं प्रयच्छन्ति। अत एव सर्वैः यथाशक्ति वृक्षारोपणं करणीयम्।
40. विशिष्टशिक्षणाधिगमप्रक्रियाः कार्यान्विताः कर्तुं शिक्षकः कक्षायां यत् करोति तत् कथ्यते- ………….

• कौशलम् (Techniques)
• प्रक्रमाः (Processes)
• अभिगमाः (Approaches)
• पद्धतिः (Methods)
Answer
कौशलम् (Techniques)

41. चरकसुश्रुतादयः किमाख्यं शास्त्रं प्रतिष्ठापितवन्तः ?

• पुराणाख्यम्
• आयुर्वेदाख्यम्
• धनुर्वेदाख्यम्
• साहित्याख्यम्
Answer
आयुर्वेदाख्यम्

42. सर्वाधिकं प्राणवायुं कः विसृजाति?

• पिप्पलवृक्षः
• मल्लिका
• महिषी
• उष्ट्रः
Answer
पिप्पलवृक्षः

43. कस्य अधिगमस्य कृते सहविन्यासः (Collocation) एकः उपायः?

• पठनस्य
• लेखनस्य
• वर्तन्याः
• शब्दावल्याः
Answer
शब्दावल्याः

44. चतुर्थकक्षायाः शिक्षिका ज्योतिः छात्राणं श्रवणकौशलस्य मूल्याङ्कनं करोति श्रवणकौशलपरीक्ष्ज्ञणार्थम् अधोलिखितेषु कस्य कार्यस्व्य न्यूनतमा उपयोगिता वर्तते?

• एकं गानं श्रुत्वा विषयबोधः
• वेतारयन्त्रे चलत्क्रिकेटव्याख्यानं श्रुत्वा अवगमनम्
• एकस्याः कथायाः श्रवणं कृत्वा तस्यां घटितानां घटनानां योग्यक्रमेण उल्लेखः
• वार्तालापं श्रुत्वा सारांशग्रहणम्
Answer
वेतारयन्त्रे चलत्क्रिकेटव्याख्यानं श्रुत्वा अवगमनम्

45. उच्चप्राथमिकस्तरे विद्यार्थिषु सम्भाषणकौशलविकासार्थम् अधोलिखितेषु कतमः सर्वाधिकप्रभावकारी उपायः भवेत्?

• उत्तमवक्तुः श्रवणम्
• नाटकानां पठनम्
• कक्षायां चरिताभिनयस्य आयोजनम्
• सम्पाठस्य अभ्यासः
Answer
कक्षायां चरिताभिनयस्य आयोजनम्

46. छात्राणां लेखनपुस्तिकाः अवलोक्य शिक्षिका तैः कृतानां त्रुटीनां सङ्कलनं करोति। अनन्तरं कस्यापि नाम्नः उल्लेख न कृत्वा तत्रुटीनाम् उपरि कक्षायां चर्चा करोति। एवं सा किं करोति?

• प्रतिपुष्टि (Feedback) प्रदानं करोति
• लेखनार्थं विचारान् प्रस्तौति
• कथं त्रुटिः न भवेत् इति पाठयति
• कथं शुद्धलेखनं भवेत् इति पाठयति
Answer
प्रतिपुष्टि (Feedback) प्रदानं करोति

47. सप्तमकक्षायाः छात्रा रू सद्य एवं एकां कवितां पठित्वा अवगतवन्तः तेषां शिक्षिका तान् प्रश्नं करोति सप्तपङ्क्तौ कस्य काव्यतत्त्वस्य अलङ्कारस्य वा प्रयोगः कृतः।” एवं सा मूल्याङ्कनं करोति…………

• निष्कर्षस्य
• विश्लेषणात्मकचिन्तनस्य
• बोधस्य
• सूचनायाः
Answer
निष्कर्षस्य

48. उत्तमलेखने एतत् न आगच्छति …….

• योग्यपदानां चयनम्
• केवलम् उत्कृष्टहस्तलेखः
• व्याकरणगतशुद्धता
• विचाराः उपस्थापनञ्च
Answer
केवलम् उत्कृष्टहस्तलेखः

49. षष्ठकक्षायाः भाषायाः शिक्षिका स्वच्छात्रेभ्यः परस्पर पुस्तिकानाम् आदानप्रदानं कर्तुं निर्दिशति तथा तत्रत्यत्रुटीनाम् अन्वेषणं कर्तुं सूचयति। एतेन सा कस्य अभ्यासं कारयति?

• सहाध्ययनस्य (Shared Reading)
• पठनस्य (Reading)
• समकक्षाणं संशोधस्य (Peer Correction)
• प्रतिपुष्टेः प्रदानस्य (Providing Feedback)
Answer
समकक्षाणं संशोधस्य (Peer Correction)

50. भाषायाः अधिगमः प्रभावशाली भवति यदा विद्यार्थी

• क्रमबद्धरीत्या व्याकरणगतनियमान् जानाति
• रूपज्ञानात् प्रयोगं प्रति गच्छति
• नियमात् प्रयोगं प्रति गच्छति
• अर्थग्रहणात् रूपं प्रति गच्छति
Answer
अर्थग्रहणात् रूपं प्रति गच्छति

51. भारतस्य भाषाशिक्षानीतिः ज्ञायते……….

• त्रिभाषासूत्ररूपेण
• मातृभाषाशिक्षणरूपेण
• शिक्षायाः अधिकाररूपेण
• बहुभाषिकतावादरूपेण
Answer
त्रिभाषासूत्ररूपेण

52. ‘वृक्षः’ इति पदस्य अर्थः भवति

• पत्रम्
• नदी
• शाखा
• तरुः
Answer
शाखा

53. ‘यथाशक्ति’ इति समस्तपदस्य विग्रहः भवति

• शक्तिम् अनतिक्रम्य
• शक्तिं प्रयुज्य
• शक्तिः यथा
• शक्तेः महत्त्वम्
Answer
शक्तिम् अनतिक्रम्य

54. यदा प्रथमतया बालाः विद्यालयम् आगच्छन्ति तदा ते मातृभाषया सम्यक् वदन्ति। एतत् सूचयति यत्

• कथं पठनीयं लेखनीयम् इति ते जानन्ति
• तेषां भाषायाः अधिकज्ञानस्य आवश्यकता नास्ति
• तेषाम् एकस्याः भाषायाः तस्काः व्याकरणस्य च ज्ञानम् अस्ति
• ते एकस्याः भाषायाः सर्वविधकौशलान् ज्ञातवन्तः
Answer
तेषाम् एकस्याः भाषायाः तस्काः व्याकरणस्य च ज्ञानम् अस्ति

55. शब्दजालस्य उपयोगः क्रियते …

• वैश्विक-अन्तर्जालस्य (World&Wide-Web) प्रयोगज्ञानार्थम्
• सम्यक् पठनज्ञानार्थम्
• प्रभाविरीत्या शब्दावलीज्ञानार्थम्
• सम्यक्तया लेखनस्य ज्ञानार्थम्
Answer
प्रभाविरीत्या शब्दावलीज्ञानार्थम्

56. शिक्षितनिष्कर्ष प्राप्तुं पठनार्थं चर्चार्थं चिन्तनार्थं तर्कवितर्कार्थं च विचारान् दातुं छात्राः आहूताः किम् एतत् कथयितुं शक्यते?

• गम्भीरचिन्तनम् (Reflection)
• आदानप्रदानम् (Interaction)
• नकारात्मकसमीक्षा (Negative Criticism)
• समीक्षात्मक-शिक्षणप्रविधिः (Critical Pedagogy)
Answer
समीक्षात्मक-शिक्षणप्रविधिः (Critical Pedagogy)

57. भूतले केषां बहुमहत्त्वम् अस्ति?

• ज्योतिर्फीनचन्द्रस्य
• वृक्षाणाम्
• बालुकायुक्तगृहस्य
• सजलवस्त्राणाम्
Answer
वृक्षाणाम्

58. वैज्ञानिकदृष्ट्या वृक्षेष्वपि किं वर्तते?

• घृतम्
• गतिः
• चैतन्यम्
• अन्नम्
Answer
चैतन्यम्

59. शिक्षिका कक्षायां स्थितानां वस्तूनांक नामानि कर्गदपट्टिकायां लिखित्वा वस्तूनाम् उपरि आरोपयति। एवं सा ……..

• छात्राएं शुद्धवर्तनीज्ञानं कारयति
• कक्षां व्यवस्थितां करोति
• कक्षायां वातावरणं मुद्रितपठनसामग्रीमयं करोति
• पर्यावरणविज्ञानस्य (EvS.) पाठनं करोति
Answer
कक्षायां वातावरणं मुद्रितपठनसामग्रीमयं करोति

60. यदा विद्यार्थिनः पुरकपठनसामग्रीषु एकां लघुकथा पठन्ति, तदा ते

• कठिनशब्दानां वर्तनीज्ञानार्थं पठेयुः
• लेखनकौशलस्य विकासार्थं पठेयुः
• पठितांशे प्रत्येक शब्दस्य अर्थज्ञानं कुर्युः
• आनन्दानुमूत्यर्थं पठेयुः
Answer
आनन्दानुमूत्यर्थं पठेयुः

इस पोस्ट में आपको UPTET Question Paper 2018 In Hindi Solved Sample/Model Papers Pdf, UPTET Previous Old Question Papers ,Uptet Sanskrit Paper Solution 2014 यूपी टीईटी संस्कृत मॉडल पेपर 2017 संस्कृत का मॉडल पेपर संस्कृत 30 Questions For UPTET Uptet संस्कृत प्रीवियस पेपर Pdf इन हिंदी से संबंधित फ्री ऑनलाइन टेस्ट दिया गया है. तो इन्हें ध्यानपूर्वक पढ़ें. अगर इनके बारे में आपका कोई भी सवाल या सुझाव हो तो नीचे कमेंट करके पूछो और अगर आपको यह टेस्ट फायदेमंद लगे तो अपने दोस्तों के साथ शेयर जरूर करें.

Join Our Whatsapp Group For Latest Update :

Leave a Reply

Your email address will not be published. Required fields are marked *