Mock Test

CTET ,UPTET के लिए संस्कृत से सम्बंधित महत्वपूर्ण नोट्स

CTET ,UPTET के लिए संस्कृत से सम्बंधित महत्वपूर्ण नोट्स

sanskrit notes pdf download – जो उम्मीदवार CTET, UPTET, MPTET इत्यादि के एग्जाम की तैयारी संस्कृत विषय से कर रहे  है .उन्हें संस्कृत प्रैक्टिस सेट और sanskrit notes की जरूरत पड़ेगी .जिससे किवह अपनी तैयारी अच्छे से कर सके .इसलिए जो उम्मीदवार CTET, UPTET की तैयारी कर रहे है ,उन्हें आज इस पोस्ट में ctet feb 2016 sanskrit question paper sanskrit notes for uptet uptet sanskrit notes pdf ctet sanskrit notes pdf से संबंधित महत्वपूर्ण प्रश्न एक टेस्ट के रूप में दिए गए है .इसे आप अच्छे से करे यह आपकी परीक्षा के लिए फायदेमंद होंगे है

भाषा-I: संस्कृतम्

सूचना : अधोलिखितप्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।

1. शिक्षिका खाद्यविषयकपाठस्य पठनार्थं निर्देशनात् पूर्वं स्वस्वभोजनप्रवृत्तिविषये समूहेषु वार्तालापं कर्तुं छात्रान् निर्दिशति। एवं सा किं करोति?

· पाठस्य बोधपूर्वकं पठनार्थं तान् समर्थान् करोति
· कक्षागतज्ञानेन सह विद्यार्थिनां जीवनानुभवस्य सम्बन्धं स्थापयति
· तेषां भाषणकौशलस्य संवर्धनं करोति
· पाठस्य उच्चैः पठनार्थं छात्रान् समर्थान् करोति
उत्तर. कक्षागतज्ञानेन सह विद्यार्थिनां जीवनानुभवस्य सम्बन्धं स्थापयति

2. लेखनकौशनविकाससमग्रे शिक्षकः मुख्यतया अवधारयेत्

· कालमर्यादाम्
· सुन्दहस्ताक्षरम्
· व्याकरणम्
· भावाभिव्यक्तिम्
उत्तर. भावाभिव्यक्तिम्

3. अधस्तनेषु किं श्रवणपूर्वगतिविधिः अस्ति?

· परिच्छेदस्य भावम् आदाय तद्गत-प्रश्नानाम् उत्तरं लिखितु छात्रान् निर्दिशति
· शिक्षकः प्रस्तुतविषये जीवनानुभवविषये च छात्रः किं जानन्ति इति प्रश्नं कुर्यात्
· परिच्देस्य विषये प्रश्नं कुर्यात
· शब्दान् वाक्यांशान् च संगृह्य तदुपरि पूर्वं चर्चा कुर्यात्
उत्तर. शिक्षकः प्रस्तुतविषये जीवनानुभवविषये च छात्रः किं जानन्ति इति प्रश्नं कुर्यात्

4. भाषाशिक्षकः छात्राणां दोषान् पश्येत्

· छात्रसंशोधनसङ्केतरूपेण
· अधिगमे समस्यारूपेण
· अधिगमस्य बाधकरूपेण
· अधिगमस्य सङ्केतरूपेण
उत्तर. अधिगमस्य सङ्केतरूपेण

5. कवितापठनपाठनस्य उद्देश्यम् अस्ति

· कवितारचनायाः नियमज्ञानम्
· प्रशंसनम् आनन्दप्राप्तिश्च
· कवितायाः व्याकरणगतरूपज्ञानम्
· कविविषयकं ज्ञानम्
उत्तर. प्रशंसनम् आनन्दप्राप्तिश्च

6. अधस्तनेषु केन त्रिभाषासूत्रं संस्तुतम्?

· भारतीयशिक्षण-आयोगः
· चट्टोपाध्याय-आयोग
· कोठारी-आयोगः
· हन्टर-आयोगः
उत्तर. कोठारी-आयोगः

7. भाषायाः कौशलचतुष्टयम् अतिरिच्य अधोलिखितेषु अपरं कौशलं किम् अस्ति?

· सर्जनकौशलम्
· सम्प्रेषणकौशलम्
· अध्ययनकौशलम्
· चिन्तनकौशलम्
उत्तर. चिन्तनकौशलम्

8. सुरेशः एक भाषाशिक्षकः अस्ति। सः छात्रान् एकस्मिन् ग्रामे परिभ्रमितुं निर्दिशति। तत्र आपणानां सूचनापट्टान् पठित्वा तदुपरि विवरणं दातुं कथयति च। एवंविधः गतिविधिः किं कथ्यते?

· परियोजनाकार्यम्
· पठनम्
· लेखनम्
· भाषणम्
उत्तर. परियोजनाकार्यम्

9. अधोलिखितेषु कतमा उक्तिः उचिता

· कस्याश्चित् भाषायाः ज्ञानं नाम विभिन्नपरिस्थितिषु तस्याः भाषायाः व्यवहारः
· कस्याश्चित् भाषायाः ज्ञानं नाम तस्याः भाषायाः सर्वेषां शब्दानां ज्ञानम्
· कस्याश्चित् भाषायाः ज्ञानं नाम तस्याः भाषायाः शुद्धव्याकरणस्य ज्ञानम्
· कस्याश्चित् भाषायाः ज्ञानं नाम तस्यां भाषायां लेखनस्य ज्ञानम्
उत्तर. कस्याश्चित् भाषायाः ज्ञानं नाम तस्याः भाषायाः सर्वेषां शब्दानां ज्ञानम्

10. गीता एकं कथासंग्रहं पठति। एवम्प्रकारकं पठनं कथ्यते

· परीक्षार्थं पठनम् इति
· आनन्दार्थं पठनम् इति
· विश्दार्थं पठनम् इति
· सूचनाप्राप्तीच्छा इति
उत्तर. आनन्दार्थं पठनम् इति

11. बहुभाषिकतायाः उपयोगः साधनरूपेण अनिवार्यतया क्रियते, येन

· बहुभिः भाषाभिः बालाः अधिगमं कुर्युः
· बालाः बहूनां भाषाणाम् अधिगमं कुर्युः
· शिक्षिका बहूनां भाषाणाम् अधिगमं कुर्यात्
· प्रत्येकबालः सौविध्ययुतः स्वीकृतः च इति अनुभवति
उत्तर. प्रत्येकबालः सौविध्ययुतः स्वीकृतः च इति अनुभवति

12. रचनात्मककक्षायां (Constructivist | Classroom) कवितायाः पाठनसमये शिक्षकः

· समूहेषु चर्चा कविताम् अधिकृत्य स्वस्वमन्तव्यं प्रदातुं छात्रान् निर्दिशति
· कवितापठनं कुर्यात् छात्रान् पुनरावृत्तिं च कर्तुं निर्दिशेत्
· पाठगतकठिनशब्दानाम् अर्थान् कण्ठस्थीकर्तुं निर्दिशेत्
· व्याकरणगतनियमानाम् उपरि अभ्यासोपरि च ध्यानं दद्यात्
उत्तर. समूहेषु चर्चा कविताम् अधिकृत्य स्वस्वमन्तव्यं प्रदातुं छात्रान् निर्दिशति

13. सर्वेषां बालानां जन्मन एव —– भाषाधिग्रहणस्य अन्तर्निहितशक्तिः विद्यते।

· सार्वत्रिकव्याकरणविशिष्टस्य
· सार्वत्रिकमार्गविशिष्टस्य
· सार्वत्रिकमार्गविशिष्टस्य
· सार्वत्रिकशब्दकोषविशिष्टस्य
उत्तर. सार्वत्रिकमार्गविशिष्टस्य

14. छत्राणां शब्दावलीज्ञानवर्धनार्थम् अधोलिखितेषु कतमा प्रभावीतमायोजना स्यात्?

· प्रत्येकनवीनशब्दप्रयोगेण सह वाक्यनिर्माणम्
· विपरीतार्थकानां पर्यायवाचिनां च शब्दानां स्मरणम्
· प्रस्तुतसन्दर्भानुसारं नवीनशब्दानाम् अर्थानुमानम्
· प्रत्येकनवीनशब्दार्थ शब्दकोषपरामर्शः
उत्तर. प्रस्तुतसन्दर्भानुसारं नवीनशब्दानाम् अर्थानुमानम्

15. भाषाशिक्षणार्थम् अधस्तनेषु कतमं व्यवहारवादस्य सिद्धान्तं न अनुसरति?

· भाषाशिक्षणार्थम् अन्तर्निहितयन्त्रम्
· अनुकरणं दृढ़ीकरणं च
· कण्ठस्थीकरणम् अभ्यासश्च
· अभ्यासनिर्माणप्रक्रिया
उत्तर. भाषाशिक्षणार्थम् अन्तर्निहितयन्त्रम्

सूचनाः अधोलिखितं गद्याशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत
जीवने अन्नापेक्षया जलस्य अधिकं महत्त्वमस्ति। अत एवं जलस्यापरं नाम ‘जीवनम् इति सङ्गच्छते। अस्माकं देशः कृषिप्रधानः। देशस्यौद्यौगिकः, आर्थिकः भौतिक विकासः कृषिमवलम्ब्यैव तिष्ठत। कृषेः विकासाय जलमावश्यकम्। वृष्टिजलेन, नदीजलेन, नदीजलेन, प्रपातजलेन सस्यसम्पन्नाः भवन्ति ते नदीमातृकाः। अस्माकं स्नानाय, पानाय सस्यसेचनाय च नद्यः जलं चितरन्ति। नदीषु तत्र तत्र सेतुं बध्वा जलस्चयं च कृत्वा जनाः कुल्याद्वारा सञ्चितं जलं सुदूरं नयन्ति। तेन च क्षेत्राणि सिञ्चन्ति। काले वर्षतु पर्जन्यः पृथिवी सस्यशालिनी इति प्रार्थना जलस्य महत्त्वं सूचयति। न हि शक्नुवन्ति जलं बिना जीवितुं तृणान्यपि। तृणादीनि च धेन्वादीनां पशूनामाहाराः भवन्ति।
प्रायेण नदीतीरेष्वेव महानगराणि विकासमुपगच्छन्ति। नानाप्रकाराः उद्योगाः अपि तत्रैव सीपिताः विकसिताः च। जलमार्गेण संचारस्य सौकर्यमपि मानवजीवनं सुखमयं करोति। अत एवं नदीत्तटेषु जनानां वासस्थानानि आधिक्येन सन्ति। सर्वप्रकाराणामुद्यौगानां विकासः विद्युतः शक्तिम् अपेक्षते। तां विना कोऽपि उद्योगः अधिकोत्पादनक्षमो लाभपदो वा न भवति। प्रकाशाय तस्याः उपयोगः सर्वविदितः। सा च शक्तिः स्वाभाविकैः कृतकैः या जलप्रपातैः निरायासमुत्पाद्यते। अतः जलं विद्युदुत्पादनेऽपि सहायकं भवति। एवं च नद्यः राष्ट्रजीवनं सर्वसम्पन्नं कुर्वन्ति। अतः भारतीयाः निग्रहे अनुग्रहे च इमाः देवताः मन्यन्ते। पुरातनाः महर्षयस्तु जलस्य महत्त्वं ज्ञातवन्तः आसान्। अत एव के शिवाः आपः सन्तु इति प्राथयन्त।

16. तृणादीनि केषाम् आहारः भवन्ति?

· मत्स्यानाम्
· पशूनाम् (धेन्वादीनाम्)
· पक्षीणाम् (काकीदीनाम्
· सर्पाणाम्
उत्तर. पशूनाम् (धेन्वादीनाम्)

17. जलस्य अपरं नाम किम्?

· चरणौ
· वस्त्रम्
· आभूषणम्
· जीवनम्
उत्तर. जीवनम्

18. उद्योगानां विकासः किम् अपेक्षते? ।

· पीतशक्तिम्
· विद्युत शक्तिम्
· वृक्षशक्तिम्
· पुष्पशक्तिम्
उत्तर. विद्युत शक्तिम्

19. सर्वविदितः’ पदस्य पर्यायो भवति

· सर्वैः ज्ञातः
· मया ज्ञातः
· त्वया ज्ञातः
· मात्रा ज्ञातः
उत्तर. सर्वैः ज्ञातः

20. एकत्रीकृतम्’ इति पदस्य कृते गद्यांशेऽस्मिन् क्वः शब्दः प्रयुक्तः ?

· आनीतम्
· सञ्चितम्
· वितरितम्
· दत्तम्
उत्तर. सञ्चितम्

21. जीवने अन्नापेक्षया कस्य अधिकं महत्त्वम् अस्ति?

· जलस्य
· पत्रस्य
· पुष्पस्य
· मूलस्य
उत्तर. जलस्य

22. नद्यः राष्ट्रजीवनं कथं कुर्वन्ति?

· सिद्धिरहितम्
· पर्वतम्
· सर्वसम्पन्नम्
· लक्ष्यविहीनम्
उत्तर. सर्वसम्पन्नम्

23. परिच्छेने ‘कृतकैः’ इति प्रयुक्तपदस्य अभिप्रायः

· प्राकृतिकैः
· नवीनैः
· प्राचीनैः
· निर्मितैः
उत्तर. निर्मितैः

24. ‘जलम्’ इति पदस्य पर्यायो भवति ।

· समीपम्
· दुग्धम्
· नीरम्
· दूरम्
उत्तर. नीरम्

सूचना : अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां विकल्पात्म्कोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
महाजनस्य ससंसर्गः कस्य नोन्नतिकारकः ।
पद्मपत्रस्थितं वारि धत्ते मुक्ताफलश्रियम्।।1।।
वासांसि जीर्णानि यथा विहाय
नवानि गृह्णानि नरोऽपराणि।
तथा शरीराणि विहाय जीर्णा
न्यन्यानि संयाति नवानि देही।।2।।
मयूराणां वने नृत्यं सुन्दरं कियतोऽपि सन्।
न दृष्ट गुणिभिर्यावत् तावदस्ति निरर्थकम् ।।3।।
बहूनामपि शास्त्राणं केवलं पठनेन किम्
न चेदाचरणं तेषां क्रियते शस्त्रधारिणा।।4।।
मूर्खस्य पञ्च चिह्नानि गर्वो दुर्वचनं तथा।
कोधश्च दृढवादश्च परवाक्येष्वनादरः।।5।।
विद्या विवादाय धनं मदाय
शक्तिः परेषां परिपीडनाय।
खलस्य साधोर्विपरीतमेतत्
ज्ञानाय दानाय च रक्षणाय।।6।।

25. ‘वस्त्राणि’ पदस्य कृते द्वितीये श्लोके किं पदं प्रयुक्तम्

· वसांसि
· जीर्णानि
· गृह्णाति
· शरीराणि
उत्तर. वसांसि

26. परवाक्येषु कः अनादरः करोति?

· हस्तेन
· बुद्धिमान्
· मूर्खः
· सुधयः
उत्तर. मूर्खः

27. साधोः शक्तिः कथम् उपयुक्ता भवति

· रक्षणाय
· मदाय
· पीडनाय
· दानाय
उत्तर. दानाय

28. मयूराणां सुन्दरं नृत्यं कदापर्य’ निरर्थकं भवति?

· यावत् धेनुभिः न दृष्टम्
· यावत् गुणिभिः न दृष्टम्
· यावत् पक्षिभिः न दृष्टम्
· यावत् हिसकैः न दृष्टम्
उत्तर. यावत् गुणिभिः न दृष्टम्

29. ‘अध्ययनेन’ पदस्य कृते पञ्चमे श्लोके किं पदं प्रयुक्तम्

· पठनेन
· अनादरेण
· सुखादरेण
· दुर्वचनेन
उत्तर. पठनेन

30. कुत्रस्थितं वारि मुक्ताफलश्रियं धत्ते?

· उष्ट्रपृष्ठस्थितम्
· सरोवरस्थितम्
· पद्मपत्रस्थितम्
· श्वानपृष्ठस्थितम्
उत्तर. पद्मपत्रस्थितम्

भाषा-I: संस्कृतम्

नोट- अभ्यर्थिनः पञ्चमभागस्य (Part-V) प्रश्नानाम् उत्तराणि दद्युः, यदि तैः संस्कृतं द्वितीयभाषा रूपेण चितम्।
सूचना : अधोलिखितप्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।

31. भाषाशिक्षणे नैदानिकपरीक्षाया उद्देश्यम् अस्ति

· शिक्षार्थिनां बोधे अभावं ज्ञातुम्
· अभिभावकेभ्यः प्रतिपुष्टि प्रदातुम्
· छात्राणं प्रगतिविवरणपत्रं पुरयितुम्
· अन्तिममूल्याङ्कनकृते प्रश्नपत्रनिर्माणं योजनां च कर्तुम्
उत्तर. शिक्षार्थिनां बोधे अभावं ज्ञातुम्

32. भाषाविकासे अधोलिखितेषु कस्य महत्त्वं सर्वाधिकम्?

· पठपाठनसहायकसामग्रीणाम् अधिकाधिकप्रयोगः
· मूल्याङ्कनकृते विभिन्नसाधनानां कौशलानां च प्रयोगः
· पाठगतानाम् अभ्यासकार्याणां समाप्तिः
· शिक्षार्थिभ्यः परस्परं भावादानप्रदानस्य अधिकाधिकम् अवसरप्रदानम्
उत्तर. शिक्षार्थिभ्यः परस्परं भावादानप्रदानस्य अधिकाधिकम् अवसरप्रदानम्

33. भाषादक्षतायाः कृते अधोलिखितेषु कस्य महत्त्वं सर्वाधिकम्?

· न्यूनमूल्यशिक्षणसहायकसामग्रीणां प्रयोगः
· शुद्धोच्चारणेन सह वाचनम्
· सुन्दरहस्ताक्षरैः अभ्यासकार्यलेखनम्
· शुद्धतायाः धाराप्रवाहस्य च विकासः
उत्तर. शुद्धोच्चारणेन सह वाचनम्

34. रचनात्मकतावादस्य (Consructivism) सिद्धान्तोऽयं चत् भाषाशिक्षार्थी वर्तते

· ज्ञानस्य पुनः प्रस्तुतिकर्ता
· ज्ञानस्य ग्रहणकर्ता
· ज्ञानस्य निर्माणकर्ता
· शिक्षकस्य अनुसरणकर्ता
उत्तर. ज्ञानस्य पुनः प्रस्तुतिकर्ता

35. यः/या एकाधिकभाषाद्वारा बहुशः सहजतया वक्तुं क्नोति सः/सा उच्यते

· मिष्टभाषी/मिष्टभाषिणी
· बहुभाषी/बहुभाषिणी
· मितभाषी/मितभाषिणी
· स्पष्टभाषी/स्पष्टभाषिणी
उत्तर. बहुभाषी/बहुभाषिणी

36. विद्यार्थिनः भाषाधिगमकृते अधोलिखितेषु कतमः प्रभावीरीत्या अधिकं च समर्थयति?

· पुनः पुनः परीक्षायाः
· सहयोगपूर्णक्रियाकलापानाम्
· व्यक्तिगतकार्याणाम्
· व्यक्तिगतलेखनस्य
उत्तर. पुनः पुनः परीक्षायाः

37. त्रिभाषासूत्रानुसारं प्रथमभाषा भवेत्

· आंग्लभाषा
· आधुनिक भारतीय भाषा
· मातृभाषा अथवा प्रान्तीयभाषा
· हिन्दीभाषा
उत्तर. मातृभाषा अथवा प्रान्तीयभाषा

38. भाषाधिगमसमये त्रुटयः )

· छात्रेभ्यः अनिष्टचापं ददति
· अधिगमे साहाय्यं कुर्वन्ति
· अधिगमे बाधकाः भवन्ति
· शिक्षार्थिनाम् उपरि संशोधनकार्यभारं वर्धयन्ति
उत्तर. अधिगमे बाधकाः भवन्ति

39. प्रत्येकभाषायाः विशिष्टध्वनयः संरचना शब्दावली च सन्ति। भाषायाः एवं विधं वैशिष्टयं सूचयति यत्

· भाषा प्रजातिविशिष्टा वर्तते
· भाष यादृच्छिकी वर्तते
· भाषा एकः कौशलविषयः वर्तते
· भाषा एका व्यवस्था वर्तते
उत्तर. भाषा एका व्यवस्था वर्तते

40. प्रत्येकभाषायाः लिपिः वर्तते। इयम् उक्तिः

· अंशतः असत्यम्
· असत्यम्
· सत्यम्
· अंशतः सत्यम्
उत्तर. सत्यम्

41. शालिनी एकस्य पुस्तकस्य पृष्ठेषु दृष्टिं निक्षिपति। एवं सा किं करोति?

· चित्राणाम् अवलोकनं करोति
· गम्भीरतया अध्ययनं करोति
· पर्यालोचनं करोति
· विशेषसूचनार्थम् अन्वेषणं करोति
उत्तर. गम्भीरतया अध्ययनं करोति

42. सारकथनम् एकम्

· लेखनान्तं कार्यम्
· पठनपूर्वं कार्यम्
· पठनान्तं कार्यम्
· लखनपूर्वं कार्यम्
उत्तर. पठनान्तं कार्यम्

43. मातृभाषाधारितः बहुभाषावादः नाम

· मातृभाषया एव अधिगमः
· विद्यालयशिक्षणस्य दशवर्षाणि मातृभाषाशिक्षणम्
· मातृभाषया आरभ्य बहूनां भाषाणां प्रति संक्रमणम्
· भारतीयानां वैदेशिकानां चेति बहूनां भाषाणाम् अधिगमः
उत्तर. मातृभाषया आरभ्य बहूनां भाषाणां प्रति संक्रमणम्

44. अतिसम्मर्दकक्षा नियन्त्रयितुम् अधस्तनमार्गेषु कस्य महत्त्वं न्यूनतमम् अस्ति?

· विभिन्नानाम् अधिगमशैलीनाम् उपयोगः
· छात्रेभ्यः समूहकार्यस्य युगलकार्यस्य च प्रदानम्
· स्वयं पाठस्य अध्ययनस्य कृते छात्रेभ्यः निर्देशनम्
· छात्रेभ्यः सार्थकं प्रामाणिकं च कार्यनियोजनम्
उत्तर. स्वयं पाठस्य अध्ययनस्य कृते छात्रेभ्यः निर्देशनम्

45. शिक्षिका छात्रेभ्यः कस्याश्चित् घटनायाः विवरणं कर्तुं निर्दिशाति यस्यां ते आनन्दं प्राप्तवन्तः, उत्साहम् अथवा आश्चर्यम् अनुभूतवन्तः। तस्य कृते सा छात्रेभ्यः सङ्केतान् ददाति, यथा-केन सह ……, कदा घटिता इत्यादि। एवं सा प्रयत्नं करोति

· लेखनगतिविकासाय
· छात्राणां स्मृतिवर्धनाय
· सर्जनात्मकलेखनविकासाय
· सुन्दरहस्ताक्षरविकासाय
उत्तर. छात्राणां स्मृतिवर्धनाय

अधोलिखितं गद्यांश पठित्वा प्रश्नानां (प्र.सं. 46-53) विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
एकस्मिन्नगरे धनधान्यसम्पन्न आसीत् एकः कृषकः। तस्य प्राङ्गणे सुपुष्टा बहुदुग्धदा कपिला नाम धेनुः बद्धा आसीत्। एकदा विभावर्या सा धेनुः केनापि चौरेण हृता। अथ सस्र कृषकः अन्यां धेनुं क्रेतुं हट्टदिवसे सुदूरवर्ति किमपि नगरम् अगच्छत् । तत्र तु विक्रयार्थमानीतासु धेनुषु स्वकीया धेनुः अनेन दृष्टवैवाभिज्ञाता। ततः सपदि एव धेनोः समीपं गत्वा उच्चैः अभाषत- “भोः जनाः मदीया इयं धेनुः अत्र तिष्ठति। चत्वारि दिनान्यतीतानि मम गृहात् अस्याः मुषितायाः।”
ततः तस्याः धेनोः मिथ्यास्वामी पाटच्चरः दाक्षिण्यगर्भया वाण्या अब्रवीत्- “भद्रमुख, मोहमापादिता ते दृष्टिः। इदानीं संवत्सराप्यधिक कालं एषा धेनुः मत्सकाशे वर्तते। कदाचित् आकारसदृशेन त्वदीयधेनोः अनुकुर्यात् । परं मदीया एव इयं गौरित्यत्र नास्ति संदेहः” इति।
एतदाकर्त्य सः कृषकः सत्वरं तस्याः धेन्वाः अक्षिणी पाणिभ्यां पिधाय तं मिथ्यास्वामिनमभाषत- “यदि इयतः दिवसान् धेनुरियं तव गृहे तिष्ठति तर्हि त्वया परीक्षिता स्यात्। तत् वद कतरेण नेत्रेण काणा इयम्? इति। अपि च केन नाम्ना आहूता सा सत्वरमागच्छति’? इति । स अपि प्रत्यग्रमषितायास्तस्या धेनोः अवयवविशेषान् नावगच्छति । सम्भ्रान्त सः किमपि वक्तव्यमित्यत; ‘वामेन लोचनेन काणा” इति अगदत्।।
कृषकः तं वञ्चयितुं पुनः प्राह, “सखे, सम्यक् विमृश्य एवं वद” इर्ति। ततः अधिकमेव संमोहितः सः स्तेनः प्रत्यवदत् – “आं, विस्मृतं खलु मया। न वामेन परं दक्षिणेन एव नेत्रेण काणा ममैषा धेनुः। मया प्रमादात् प्रथमं विपरीतमेवाभिहितम् । वस्तुतः तु दक्षिणम् एव अस्याः चक्षुः विकलम्” इति।
तदनन्तरं सः स्वामी धेनुनयनाभ्यां पाणी अपनीय प्रोच्चैः अगर्जत्, पश्यत भोः जनाः, पश्यत। अयं पुरुषः चौर्यनिपुणः अनृतवादी च इति सिद्धम् एव इदानीम् । मम धेनुः केनापि नयनेन न काणा। केवलं दुरात्मनः अस्य चौर्यशीलं मिथ्यावादं च व्यक्तीकर्तुं मया अयं प्रश्नः कृतः। भवन्त अधुना पश्यन्तु” इति।
“अयि कपिले, आगच्छ, आगच्छ” इति तेन परमस्नेहेनाहूता सा गले रज्जुबद्धापि तं कृषकं प्रति आगन्तुं प्रायतत। सर्वे समीपवर्तिनः जनाः “सम्यक् गृहीतः चौरः” इति निनादमकुर्वन् स तस्करोऽपि राजपुरुषैः निरुध्य न्यायाध्यक्षस्य पुरतः नीतः। कृषकः स्वीयां धेनुमविन्दत आनन्दितः च अभवत्त सर्वे जनाः कृषकस्य चातुर्यं प्रशंसन्।

46. ‘एतदाकर्य’ इति शब्दस्य स्थाने कोऽन्यः शब्दः प्रयोक्तुं शक्यते?

· इत्थं विचार्य
· एतदुक्त्वा
· एतत् श्रुत्वा
· एतदवलोक्य
उत्तर. एतत् श्रुत्वा

47. धनधान्यसम्पन्नः कः आसीत्?

· कृषकः
· पत्रवाहकः
· पत्रलेखकः
· पत्रवाचकः
उत्तर. कृषकः

48. तस्य धेनोः किं नाम?

· अजातशत्रुः
· मालती
· कपिला
· नन्दिनी
उत्तर. कपिला

49. ‘स्तेनः’ इति पदस्य कः पर्यायः?

· धर्मरक्षकः
· चौरः
· सत्यवादी
· धर्मात्मा
उत्तर. चौरः

50. ‘अवदत्’ इति पदस्य कृते प्रथमेऽनुच्छेदे कः शब्दः प्रयुक्तः ?

· अलभत्
· अगायत्
· अहसत्
· अभाषत
उत्तर. अभाषत

51. सर्वे कस्य चातुर्यं प्राशंसन्?

· ग्रामवासिनाम्
· बालस्य
· कृषकस्य
· अधिवक्तुः
उत्तर. कृषकस्य

52. राजपुरुषैः निरुध्य न्यायाध्यक्षस्य पुरतः कः नीतः?

· धेनुः
· तस्करः
· निर्मलः
· वस्त्रम्
उत्तर. तस्करः

53. ‘समीपम्’ इति पदस्य कृते को शब्दः प्रयुज्यते?

· सुदूरम्
· निकटम्
· दूरम्
· अतिदूरम्
उत्तर. निकटम्

सूचना : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां (प्र.सं. 54-60) विकल्पात्ककोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
कस्मिंश्चिद्वने द्वौ वृषभौ आस्ताम् । हरितानि शष्पाणि भक्षयन्तौ तौ परां पुष्टिमगच्छताम्। तौ परस्परं सुहृदावास्तां सहैव चातिष्ठताम् तस्मिन्नेव वने एकः सिंहोऽप्यासीत् । सः सदैवैतो वृषभौ दृष्टवा चिन्तयति स्म यद्यहमेतयोः मासं लभेय, तर्हि सुखं भवेत् । सानन्दं च मम कालः गच्छेत्।।
परं सिंहः एकमपि वृषभं मारयितुं समर्थः नासीत्। यतः तौर सदैव सहैवातिष्ठताम्। यदि कदाचित् सिंहः एकं प्रहर्तुं कामयेत् , तर्हि द्वितीयः सिंहमेव स्वशृंगेण विदारयितुं सिद्धः भवेत् । अतः सः तौ प्रहर्तुमसमर्थ आसीत्।
एकदा सिंहेन मनसि चिन्तित “यद्यहमेतयोः भेदमुत्पादयामि तर्छवश्यमहं सफलो भविष्यामि। इति विचिन्तयन् स एकदा तौ वृषभौ शृंभाग्यां परस्परं स्नेहेन क्रीडन्तावपश्यत् । यथाकालं सः तयोः समीपमगच्छत् एकं वृषभं चावदत् – “मूर्ख! अतीव दुर्बलाऽसि त्वं, यद् द्वितीयस्त्वो पश्चादयसारयति।”
सिंहस्य वाक्यं श्रुत्वा प्रथमः वृषभः द्वितीयं बलेन अपाकरोत् । तदा सिंहस्तमवदत् – “मूर्ख ! त्वन्ड अतीव दुर्बलः। एकेतैव प्रहारेण पश्चात् गतोऽसि।”
एवं सिंहः तौ यदा प्रोदसाहयत् , तदा तौ परस्परं सत्यमेव योद्धमारभेताम् । तदैको वृषभे द्वितीयेन तथा प्रहृतः यथा तस्य वक्षसः रुधिरं अस्रवत्। पीडया च सः दूरमधावत् ।
एवं तयोर्भेदः उत्पन्नोऽभवत् । कोऽपि द्वितीयेन सह नातिष्ठत् न चावदत् । सदैव च दूरेऽतिष्ठााम् । एकदा सिंह एकं वृषभमेकाकिनं चरन्तमपश्चत् । दृष्ट्वैव च सः तं प्रारहत् , नखैः विदार्य चाभक्षयत् । । तदनन्तरं सः द्वितीयमपि वृषभं तथैव हत्वाऽभक्षयत् । एवं द्वावेव सुहृदौ भेदेन नष्टौ। सत्यमेव कथ्यते
“संधे शक्तिः , भेदे नाशः।”

54. एकदा सिंहः कीदृशं वृषभम् अपश्यत्?

· मानवैः सह चरन्तम्
· एकाकिनं चरन्तम्
· घोटकेन सह चरन्तम्
· मृगेण सह चरन्तम्
उत्तर. एकाकिनं चरन्तम्

55. संघे किं भवति?

· शक्तिः
· हानिः
· रोगः
· शक्तिहीनता
उत्तर. शक्तिः

56. ‘विलोक्य’ इति पदस्य कृते प्रथमे अनुच्छेदे किं पदं प्रयुक्तम्?

· शयनं कृत्वा
· धावनं कृत्वा
· गर्जनं कृत्वा
· दृष्ट्वा
उत्तर. दृष्ट्वा

57. कस्य वचोभिः वृषभयोः भेदः उत्पन्नाऽभवत् ?

· सिंहवचोभिः
· मार्जारी वचोभिः
· घोटकेन सह चरन्तम्
· मातृवचोभिः
उत्तर. सिंहवचोभिः

58. कस्मिंश्चिद्वने द्वौ कौ आस्ताम्?

· गजौ
· शृगालो
· वृषभौ
· चक्षुषी
उत्तर. वृषभौ

59. ‘त्वं तु अतीव दुर्बलः’ इति कः अवदत् ?

· सूकरः
· घोटकः
· कर्मचारी
· सिंहः
उत्तर. सिंहः

60. ‘मारयितुम्’ इति पदस्य कः पर्यायः?

· जेतुम्
· हन्तुम्
· भोक्तुम्
· पातुम्
उत्तर. हन्तुम्

इस पोस्ट में आपको uptet sanskrit question answer sanskrit grammar notes pdf ctet sanskrit paper 2016 download संस्कृत साहित्य के नोट्स संस्कृत साहित्य के महत्वपूर्ण प्रश्न संस्कृत के प्रश्न तेत संस्कृत नोट्स संस्कृत व्याकरण नोट्स से संबंधित फ्री ऑनलाइन टेस्ट दिया गया है.  तो इन्हें ध्यानपूर्वक पढ़ें. अगर इनके बारे में आपका कोई भी सवाल या सुझाव हो तो नीचे कमेंट करके पूछो और अगर आपको यह टेस्ट फायदेमंद लगे तो अपने दोस्तों के साथ शेयर जरूर करें.

Join Our Whatsapp Group For Latest Update :

Leave a Reply

Your email address will not be published. Required fields are marked *