Mock Test

CTET Sanskrit Solved Question Paper 2022

CTET Sanskrit Solved Question Paper 2022

CTET Sanskrit Solved Paper in Hindi –  जो उम्मीदवार संस्कृत का टीचर बनने की तैयारी कर रहे ,है उन्हें संस्कृत के बारे में जानकारी होना बहुत जरूरी है .अब कुछ ही दिनों में CTET ,UPTET के एग्जाम होने वाले है .इसलिए उम्मीदवार इसकी तैयारी में जुटे है .अगर कोई उम्मीदवार CTET Sanskrit के टीचर बनने की तैयारी कर रहे ,उन्हें इस पोस्ट में ctet sanskrit paper pdf ctet sanskrit question paper 2022 ctet sanskrit paper primary level ctet sanskrit paper download से संबंधित महत्वपूर्ण प्रश्न उत्तर एक टेस्ट के रूप में दिया गया है .इसे आप ध्यान से पढिए ,यह आपके लिए फायदेमंद होंगे .

भाषा-I: संस्कृत

सूचना : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।

अस्ति देउलाख्यो ग्रामः। तत्र राजसिंहः नाम राजपुत्रः वसति स्म। एकदा केनापि आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुगृहं प्रति चलिता। मार्गे गहनकानने सा एके व्याघ्रमागच्छन्तं दृष्टवा धाष्टर्यात् पुत्रौ चपेटया प्रहृत्य जगाद- “कथमेकैकशी व्याघ्रभक्षणाय कलहं कुरुथः? अयमेकस्तावद्विभज्य भुज्यताम्। पश्चाद् अन्यो द्वितीयः कश्चिल्लक्ष्यते।
इति श्रुत्वा व्याघ्रमारी काचिदियमिति मत्वा व्याघ्रो भयाकुलचित्तो नष्टः।
निजबुद्ध्या विमुक्ता सा भयाद् व्याघ्रस्य भामिनी।
अन्योऽपि बुद्धिमॉल्लोके मुच्यते महतो भयात् ।
भयाकुलं व्याघ्रं दृष्ट्वा कश्चित् धूर्तः शृगालः हसन्नाह- “भवान् कुतः भयात् पलायितः’?
व्याघ्रः – गच्छ, गच्छ जुम्बुक! त्वमपि किञ्चिद्
गूढप्रदेशम्। यतो व्याघ्रमारीति या शास्त्रे श्रूयते।
तयाहं हन्नुमारब्धः परं गृहीतकरजीवितो नष्टः
शीघ्रं तदग्रतः।
शृगालः- व्याघ्र त्वया महत्कौतुकम् आवेदितं यन्मानुषादपि विभेषि? व्याघ्रः- प्रत्यक्षमेव मया सात्मपुत्रावेकैकशो मामत्तुं कलहायमानौ चपेटया प्रहरन्ती दृष्टा
जम्बुकः- स्वामिन्! यत्रास्ते सा धूर्ता तत्र गम्यताम्।
व्याघ्र! तब पुनः तत्र गतस्य सा सम्मुखमपीक्षते यदि,
तर्हि त्वया अहं हन्तव्यः इति।
व्याघ्रः – शृगाल ! यदि त्वं मां मुक्त्वा यासि तदा
वेताप्यवेला स्यात्।
जम्बुकः- यदि एवं तर्हि मां निजगले बद्ध्वा चल
सत्वरम्। स व्याघ्रः तथाकृत्वा काननं ययौ।
शृगालेन सहितं पुनरायान्तं व्याघ्र दूरात् दृष्ट्वा
बुद्धिमती चिन्तितवती- जम्बुककृतोत्साहाद्
व्याघ्रात् कथं मुच्यताम्? परं प्रत्युत्पन्नमतिः सा
जम्बुकमाक्षिपन्त्यङ्गुल्या तर्जयन्त्युवाच –
रे रे धूर्त त्वया दत्तं मह्यं व्याघ्रत्रयं पुरा।
विश्वास्याद्यैकमानीय कथं चासि वदाधुना।

1. अनुच्छेदेऽस्मिन् ‘वनम्’ इति पदस्य पर्यायः प्रयुक्तः

• आननम्
• दर्पणम्
• पत्रकम्
• काननम्
उत्तर. काननम्

2. ‘शीघ्रम्’ इति पदस्य विलोमपदं भवति

• सायम्
• मन्दम्
• रात्रिः
• प्रातः
उत्तर. मन्दम्

3. ‘विवादम्’ इति पदस्य कः पर्यायः अनुच्छेदेऽस्मिन् प्रयुक्तः ?

• कलहः
• सत्कारः
• अर्चना
• मैत्री
उत्तर. कलहः

4. अनुच्छेदानुसारेण शास्त्रे का श्रूयते

• व्याघ्रमारी
• वानमारी
• गजमारी
• हंसिनी
उत्तर. व्याघ्रमारी

5. ‘राजपुत्रः’ इति समस्तपदस्य विग्रहो भवति

• राजा च पुत्रः च
• राज्ञः पुत्रः
• राजानं पुत्रः
• राजा पुत्रः
उत्तर. राज्ञः पुत्रः

6. केन प्रेरितः व्याघ्रः बुद्धिमत्याः सम्मुखं पुनरागतः?

• मृगेण
• शृगालेन
• कुक्कुटेन
• सर्पण
उत्तर. सर्पण

7. भयाकुलं व्याघ्रं दृष्ट्वा धूर्तः शृगालः कथमाह?

• मांसं खादन्
• हसन्
• चीत्कुर्वन्
• जलं पिबन्
उत्तर. हसन्

8. ‘नष्टः’ इति पदं कस्मिन् अर्थे अत्र प्रयुक्तः?

• पलायितः
• दिवंगतः
• अस्तंगतः
• मृतः
उत्तर. पलायितः

9. शृगालं गले बध्वा कः काननं ययौ?

• मण्डूकराजः
• पक्षिराजः
• मत्स्यः
• व्याघ्रः
उत्तर. व्याघ्रः
सूचना : अधोलिखितप्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।

10. भाषायाः अधिग्रहणसमये किं प्रथमम् आगच्छतिः?

• अर्थः
• उभयं रूपम् अर्थश्च
• वर्णमालायाः अक्षराणि
• रूपम्
उत्तर. अर्थः

11. अधोलिखितवाक्येषु कतमं न समीचीनम्?

• इतरविषयाणाम् अधिगमकाले भाषाधिगमः भवति
• विषयाणाम् अधिगमः भाषाद्वारा भवति
• भाषाधिगमार्थं व्याकरणाधिगमस्य आवश्यकता अस्ति
• सर्वे भाषाधिगमाः विषयाधिगमाः भविन्त
उत्तर. सर्वे भाषाधिगमाः विषयाधिगमाः भविन्त

12. श्यामः कक्षायाः छात्रान् युगलेषु विभजति। प्रत्येक युगलाय बोधपट्टद्वयं (Flash Cards) तिरति। अनन्तरं सः तान् ध्यानपूर्वकं पठित्वा तत् लेखितुं निर्दिशति। एवं सः किं कर्तुं प्रयतते?

• पारस्परिकसम्भाषणम् (Mutual Speaking)
• पारस्परिकश्रुतलेखनम् (Mutual Dictation)
• सामूहिकश्रुतलेखनम् (Group Dictation)
• पारस्परिकपठनम् (Mutual Reading
उत्तर. पारस्परिकश्रुतलेखनम् (Mutual Dictation)

13. पठनस्य शिखरपादक्रमपद्धतौ (Top-Down Model) अध्यदेता

• पूर्णात् अवयवान् प्रति गच्छति
• लम्बमानं (Vertucally) गच्छति
• प्रस्यमानं (Horizontally) गच्छति
• अवयवेभ्यः पूर्णं प्रति गच्छति
उत्तर. पूर्णात् अवयवान् प्रति गच्छति

14. सुन्दरी एकस्य अभ्यासकार्यस्य नियोजनं कृतवती यस्मिन् सा प्रत्येकं पञ्चमशब्दस्य लोपं कृतवती। एतद् अभ्यासकार्यम् अस्ति

• व्याकरणपरीक्षा
• लेखनपरीक्षा
• रिक्तस्थानपूर्तिपरीक्षा
• अनुमानकार्यम्
उत्तर. रिक्तस्थानपूर्तिपरीक्षा

15. भाषाधिगमार्थं निवेशितपाठस्य कृते प्रामाणिकग्रन्यस्य आवश्कता किमर्थं भवति?

• एतेन अभिव्यक्तेः प्रामाणिकता प्रदर्यते
• एतेन लेखकस्य परिचयः भवति
• एतेन नवीनकार्यस्य सर्जनं भवति
• एतेन स्वाभाविकभाषायाः प्रदर्शनं भवति
उत्तर. एतेन स्वाभाविकभाषायाः प्रदर्शनं भवति

16. सुनीतायाः भाषानियमानां रूपाणां च ज्ञानम् अस्ति। एतेन तस्याः विकासः अस्ति

• भाषिकसामर्थ्य
• बहुभाषिकसामर्थ्य
• द्विभाषिकसामर्थ्य
• संप्रेषणसामर्थ्य
उत्तर. भाषिकसामर्थ्य

17. अधस्तनेषु कतमः भाषापरिवारः भारते न विराजते?

• द्रविडः (Dravidian)
• तिब्बत-बर्मन (Tibeto-Burman)
• अल्ताईक (Altaic)
• इंडो-आर्यन् (Indo-Aryan)
उत्तर. अल्ताईक (Altaic)

18. शिक्षार्थिनां त्रुटिसंशोधनार्थं शिक्षकः

• दोषस्य पुनरावृत्तिकारणात् छात्रं भर्सयेत्
• छात्रान् प्रोत्साहयितुं आशाबादीप्रवृत्तिं धारयेत्
• छात्राणां दोषान् अधोरेखाङ्कितान् कुर्यात्
• छात्रस्य प्रत्येकं दोषस्य संशोधनं कुर्यात्
उत्तर. छात्रान् प्रोत्साहयितुं आशाबादीप्रवृत्तिं धारयेत्

19. आदौ नियमज्ञानम् अनन्तरं तस्य प्रयोगः इति व्याकरणम् अस्ति

• अवरोहात्मकव्याकरणम् (Deductive Grammar)
• नवीनव्याकरणम् (New Grammar)
• व्याख्यानात्मकं व्याकरणम् (Descriptive Grammar)
• आरोहात्मकव्याकरणम् (Inductive Grammar)
उत्तर. अवरोहात्मकव्याकरणम् (Deductive Grammar)

20. पठनं नाम

• अक्षराणां शब्दानां च कूटज्ञानम्
• सम्पूर्णशब्दावल्याः अधिगमः
• भाषाधिगमः
• अर्थकरणम्
उत्तर. अर्थकरणम्

21. यात्रावृत्तम् एका विधा अस्ति

• कवितायाः
• समीक्षायाः
• असम्बद्धनिबन्धस्य
• साहित्यस्य
उत्तर. साहित्यस्य

22. शब्दावलीज्ञानार्थम् अधोलिखितेषु कतमं न आदर्शभूतम्?

• समानविषयकशब्दानाम् एकत्र अधिगमः
• सन्दर्भानुसारं नवीनशब्दानाम् अर्थानुमानम्
• शब्दानाम् अर्थरूपेण कूटाधिगमः
• पृथक्तया कठिनशब्दानाम् अधिगमः
उत्तर. पृथक्तया कठिनशब्दानाम् अधिगमः

23. अनुमानम् (Prediction) एकम् उपकौशलम् अस्ति

• टिप्पणीकरणस्य (Note Making)
• पठनस्य (Reading)
• समूहकरणस्य (Chunking)
• सारांशकरणस्य (Summarising)
उत्तर. पठनस्य (Reading)

24. केचन बालाः कक्षायां अवरोधनकारणात् भयात् वा न वदन्ति। एतद् अस्ति

• परिवेशीयबाधा
• सामाजिकबाधा
• शारीरिकबाधा
• मनोवैज्ञानिकबाधा
उत्तर. मनोवैज्ञानिकबाधा

सूचना : अधोलिखितान् श्लोकान् पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचितमम् उत्तरं चित्वा लिखत।
आचार्यात्पादमादद्यात्पादं शिष्यः स्वमेधया।
कालेन पादमादत्ते पादं सब्रह्मचारिभिः ।।1।।
स्वभावसुन्दरं वस्तु न संस्कारमपेक्षते।
मुक्तारत्नस्य शाणाश्मघर्षणं नोपयुज्यते ।।2।।
प्राप्ते भये परित्राणं प्रीतिविश्रम्यभाजनम्।
केन रत्नमिदं सृष्टं मित्रमित्यक्षरद्वयम् ।।3।।
यथा स्वरश्चन्दनभारवाही
भारस्य वेत्ता न तु चन्दनस्य।
एवं हि शास्त्राणि बहून्यधीत्य ।
अर्थेषु मूढाः खरवद् भवन्ति ।।4।।
गुणी गुणं वेत्ति न वेत्ति निर्गुणो
वली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः
करी च सिंहस्य बलं न मूषकः ।।5।।
खद्योतो द्योतते तावद्वावन्नोदयते शशी।।
उचिते तु सहस्रांशो न खद्योतो न चन्द्रमाः ।।6।।

25. आचार्यात् कियन्मात्रं ज्ञानम् आदद्यात्?

• पादमात्रम्
• अर्धम्
• त्रिपादमाात्रम्
• द्विपादमात्रम्
उत्तर. पादमात्रम्

26. अक्षरद्वयात्मकं रत्नस्य किं नाम?

• मित्रम्
• दण्डम्
• पात्रम्
• शत्रुः
उत्तर. मित्रम्

27. श्लोकानुसारेण यावत् शशी न शोभते तावत् कः द्योतते?

• खद्योत
• लम्पटः
• मूषकः
• कपोतः
उत्तर. खद्योत

28. ‘वेत्ता’ इति पदस्य पर्यायो भवति

• अज्ञानी
• ज्ञानी
• अतिलोभी
• अलोभी
उत्तर. ज्ञानी

29. ‘वेत्ति’ इति पदस्य विपरीतार्थकं पदं भवति

• पिबति
• न जानाति
• न पिबति
• जानाति
उत्तर. न जानाति

30. शाणाश्मघर्षणं कतमस्य रत्नस्य नोपचुज्यते?

• रजतरत्नस्य
• ताम्ररत्नस्य
• स्वणरत्नस्य
• मुक्तारत्नस्य
उत्तर. मुक्तारत्नस्य

भाषा-II: संस्कृत

सूचना :अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
एकस्मिन् ग्रामे चत्वारः ब्राह्मणपुत्राः परस्परं मित्रभावेन वसन्ति स्म। तेषु त्रयः शिक्षिताः पण्डिताः च आसान् परं चतुर्थः सुबुद्धिः नामकः तेषां मित्रं बुद्धिमान् किन्तु शास्त्रविमुखः आसीत्। अध्ययने तु तस्य रुचि एवं नासीत। धनस्य अभावे एकदा तैः विचारितं यत् विमर्थं न देशान्तरं गत्वा वयं धनोपार्जनं कुर्मः। एवं विचार्य ते पूर्वदेशं प्रति चलितुम् उत्सुकाः अभवन् ।
सहसा एव वनस्य मार्गे गच्छन्तः ते कानिचित् अस्थीनि अपश्यन्। स्वशास्त्र-ज्ञानेन हर्षितः एकः अवदत्-अहो! किमर्थं न वयं स्वविद्यायाः परीक्षां कुर्मः। एतं जीवं स्वविद्याप्रभावेण अहं जीवितं करोमि। एवम् उक्त्वा सः तस्य अस्थिसञ्चयम् अकरोत् । तत्पश्चात् द्वितीयेन चर्म-मांस रुधिरं च संयोजितम् । तृतीयः अपि स्वज्ञानस्य परीक्षां कुर्वन् यावत् तस्मिन् जीवनं सञ्चारितुम् उद्यतः तावदेव सुबुद्धिना निषिद्धः उक्तः च – भो! एषः तु सिंहः प्रतीयते। यदि अस्मिन् प्राणान् सञ्चारयसि तदा जीवितः भूत्वा एष अस्मान् सर्वान् एव मानयिष्यति।
इदं श्रुत्वा क्रोधितः तृतीयः अकधयत् रे मूर्ख! अहं विद्यायाः विफलतां न करिष्यामि। अहं तु एतस्मिन् प्राणात् सञ्चारयामि। सुबुद्धिः अवदत्क्षणं प्रतीक्षस्व, यावदहं वृक्षमारोहामि। इत्युक्त्वा सः वृक्षमारोहत्। तदा तृतीयेन ब्राह्मणेन तस्मिन् यथा प्राणाः सञ्चारिताः तथैव सिंहः जीवितः भूत्वा तान् ब्राह्मणान् आक्रम्य तेषां नाशकमरोत् तत्पश्चात् सुबुद्धिः वृक्षादवतीर्य स्वगृहं गतः।

31. गद्यांशेऽस्मिन् ‘आरुह्य’ पदस्य विपरीतार्थकं किं पदं प्रयुक्तम्?

• प्रदाय
• विहाय
• विहस्य
• अवतीर्य
उत्तर. अवतीर्य

32. मार्गे गच्छन्तः ते किम् अपश्यन् ?

• दुग्धपात्रम्
• पुष्पभाजनम्
• अस्थीनि
• रक्तविन्दून्
उत्तर. अस्थीनि

33. ‘विचार्य’ इति पदस्य अर्थः भवति ।

• विचारं कृत्वा
• भोजनं कृत्वा
• स्नानं कृत्वा
• हासं कृत्वा
उत्तर. विचारं कृत्वा

34. अस्थिसमूहे चर्म-मांस-रुधिरं केन संयोजितम्?

• द्वितीयेन
• तृतीयेन
• चतुर्थेन
• प्रथमेन
उत्तर. द्वितीयेन

35. शास्त्रविमुखस्य मित्रस्य किं नाम?

• दुर्बुद्धिः
• अल्पबुद्धिः
• राष्ट्रबुद्धिः
• सुबुद्धिः
उत्तर. सुबुद्धिः

36. ते कं देशं प्रति चलितुम् उत्सुकाः अभवन् ?

• उत्तरदेशम्
• पूर्वदेशम्
• दक्षिणदेशम्
• पश्चिमदेशम्
उत्तर. पूर्वदेशम्

37. सुबुद्धिः कुत्र आरोहत् ?

• वृक्षम्
• भवनम्
• यानम्
• पर्यङ्कम्
उत्तर. वृक्षम्

38. ग्रामे ब्राह्मणपुत्राः कथं वसन्ति स्म?

• हीनभावेन
• मित्रभावेन
• दीनभावेन
• शत्रुभावेन
उत्तर. मित्रभावेन
सूचना : अधोलिखितप्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।

39. उपचारात्मक-शिक्षणस्य (Remedial Teaching) प्रयोजनम् अस्ति

• प्रतिभावतां छात्राणाम् उत्कृष्टप्रदर्शनार्थं सहयोगः
• विद्यालयसमयात् अनन्तरम् अध्ययनम्
• छात्राणं त्रैमासिकी परीक्षा
• अधिगमे निक्ततायाः समाधानम्
उत्तर. अधिगमे निक्ततायाः समाधानम्

40. सर्वेषां बालानां भाषाधिग्रहणक्षमता जन्मजाता एव अस्ति इति केन विदुषा उक्तम्?

• वायगोत्स्की (Vygotsky)
• नोम चॉमस्की (Noam Chomsky)
• स्टिफेन क्रशेन (Stephen Krasben)
• बी.एफ. स्किनर (B.F. Skinner)
उत्तर. नोम चॉमस्की (Noam Chomsky)

41. शिक्षिका स्वाध्यापनात् विद्यार्थिनाम् अधिगमः कथं भवति इति ज्ञातुम् इच्छति। सा कथम्प्रकारकं परीक्षणं कुर्यात्?

• निदानात्मकपरीक्षा (Diagnostic Test)
• सत्रान्तपरीक्षा (Summative Test)
• रचनात्मकपरीक्षा (Formative Test)
• पूर्वनिर्दिष्टमानकानुसारं परीक्षा (Criterion Referenced Test)
उत्तर. निदानात्मकपरीक्षा (Diagnostic Test)

42. कक्षायां भाषामयवातावरणनिर्माणार्थी शिक्षकः

• कक्षायां स्वस्वानुभूतिप्रकटनार्थं छात्रान् अवसरं दद्यात्
• तेषां सम्भाषणकालं प्रदीर्घ कुर्यात्
• अपत्यानां सम्यक् पालनार्थम् अभिभावकान् निर्दिशेत्
• प्रत्येकं छात्रस्य कृते समानं लक्ष्यं स्थापयेत्
उत्तर. कक्षायां स्वस्वानुभूतिप्रकटनार्थं छात्रान् अवसरं दद्यात्

43. लेखनस्य प्रक्रियास्वरूपे (Process Approach) पूफसंशोधनसमये (Proofreading) ध्यानं दीयते

• रूपाणामुपरि
• शब्दावल्याम्
• चिह्नेषु
• विषयस्योपरि
उत्तर. रूपाणामुपरि

44. अध्ययनाध्यापने सर्वविषयव्यापीभाषापरिप्रेक्ष्ये अधस्तनेषु कतमं कथनं न समीचीनम्?

• आङ्गलभाषायाः हिन्दीभाषायाः वा शिक्षिका छात्रान् समूहेषु विभज्य एकस्य ग्रामस्य/नगरस्य स्मारकोपरि प्रकल्पं (Project) कारयति ।
• जङ्गमदूरवाण्याः (Mobile Phones) चतुर्णा प्रकाराणां तुलनां कृत्वा प्रौद्योगिक्याः उपयोगम् आधारीकृत्य निबन्धं लेखितुं छात्राः निर्दिश्यन्ते
• भाषाशिक्षकः वाच्यानां लकाराणां च सन्दर्भानुसारं पाठनं करोति
• विज्ञानविषयस्य शिक्षकः विज्ञानस्य एकं तत्त्वमधिकृत्य शब्दज्ञानस्य अभ्यासं कारयति
उत्तर. भाषाशिक्षकः वाच्यानां लकाराणां च सन्दर्भानुसारं पाठनं करोति

45. सम्प्रेषणदक्षता नाम

• शुद्धतया भाषायाः प्रयोगं कर्तुं छात्राणां दक्षता
• धाराप्रवाहं भाषायाः प्रयोगं कर्तुं छात्राणां दक्षता
• दोषमुक्तं लेखितुं छात्राणां दक्षता
• अर्थं बोधयितुं भाषायाः प्रयोगं कर्तुं छात्राणां दक्षता
उत्तर. अर्थं बोधयितुं भाषायाः प्रयोगं कर्तुं छात्राणां दक्षता

46. उत्पादकशब्दावली (Productive Vocabulary) सन्निवेशयति

• श्रवणसमये अभिज्ञातान् शब्दान्
• लेखनसमये प्रयुक्तान् शब्दान्
• सम्भाषणसमये लेखनसमये च प्रयुक्तान् शब्दान्
• सम्भाषणसमये प्रयुक्तान् शब्दान्
उत्तर. सम्भाषणसमये लेखनसमये च प्रयुक्तान् शब्दान्

47. अधस्तनेषु कतमं व्यापकश्रवणस्य (Extensive Listening) उदारहणं स्यात्?

• कस्याश्चित् विशिष्टसूचनायाः कृते दूरदर्शनस्य वार्तावलीश्रवणम्
• वेतारयन्त्रेण प्रसारितस्य नाटकस्य श्रवणम्
• सावधानं मित्रमुखात् श्रवणम्
• कक्षायां शिक्षिकायाः ध्यानपूर्वकं श्रवणम्
उत्तर. वेतारयन्त्रेण प्रसारितस्य नाटकस्य श्रवणम्

48. शिक्षिका नवनवसन्दर्भेषु भाषयाः प्रयोगार्थं छात्रेभ्यः अवसरं दधात् येन छात्राः

• प्रश्नान् श्रुत्वा उत्तरं दद्युः
• विभिन्नगद्यमद्यानाम् अवगमनं कुर्युः
• कवितानाम् उच्चारणं कण्ठस्थीकरणं च कुर्युः
• स्वयम् अभिव्यक्तिं कुर्युः
उत्तर. स्वयम् अभिव्यक्तिं कुर्युः

49. लेखनस्य प्रक्रियास्वरूपानुसारं (Process Writing) शिक्षिका विमर्शेण (Brainstorming) सह प्रारम्भं करोति। अत्र विमर्शः (Brainstorming) इत्यस्य आशयः

• उपस्थितविषयोपरि विचाराणां सङ्गहः उपस्थापनं च
• स्वस्थबुद्धेः कृते यौगिकव्यायामः
• उपस्थितविषयस्य बोधार्थं बुद्धौ बलाधातः
• बद्धौ ज्ञानस्य चक्रवातकरणम
उत्तर. उपस्थितविषयोपरि विचाराणां सङ्गहः उपस्थापनं च

50. भाषाध्यापनस्य रचनात्मकमार्गानुसार शिक्षकः

• छात्राः स्वयं पाठ्यपुस्तकस्य निर्माणं करिष्यन्ति इत्येतदर्थं तेषां सहायं कुर्यात्
• छात्रेभ्यः पूर्वनिर्मितज्ञानं वितरेत्
• छात्राः स्वानुभवाधारेण स्वस्थ ज्ञानस्य निर्माणं कुर्वन्तु इति एतदर्थ सहायं कुर्यात्
• कक्षायां कृते पाठ्यक्रमस्य निर्माणं कुर्यात्
उत्तर. छात्राः स्वानुभवाधारेण स्वस्थ ज्ञानस्य निर्माणं कुर्वन्तु इति एतदर्थ सहायं कुर्यात्

51. भाषाधिगमार्थं सूचनापत्रकाणां विज्ञापनानां च सामग्रीरूपेण व्यवहारः क्रियते। तेषामुपयोगिता भवति

• आहारमयवातावरणार्थम्
• क्रीडामयवातावरणार्थम्
• अभ्यासमयवातावरणार्थम
• लेखमयवातावरणार्थम् (Print-Rich Environment)
उत्तर. लेखमयवातावरणार्थम् (Print-Rich Environment)

52. अधनस्तनेषु कस्य पठनपाठनसामग्रीरूपेण न्यूनतमः उपयोगः भवति प्रारम्भिकस्तरे?

• पाठ्यपुस्तकानाम् (Textbooks)
• मल्टिमिडियासङ्गणकस्य (Multimdeia Computer)
• कार्यपत्रिका (Worksheet)
• प्रकृतवस्तुनाम् (Realia)
उत्तर. मल्टिमिडियासङ्गणकस्य (Multimdeia Computer)

53. प्रक्रियालेखने (Process Writing) बहुविधिस्थितीनां क्रमः

• विमर्शः टिप्पणं प्रारूपलेखनं सम्पादनम् अन्तिमलेखनं च (Brainstorming Jotting, Drafting, Editing And Finalising)
• टिप्पणं सम्पादनं प्रारूपलेखनम् अन्तिमलेखनं च (Jotting, Editing, Drafting And Finalising)
• विमर्शः टिप्पणं सम्पादनं प्रारूपलेखनम् अन्तिमलेखनं च (Brainstorming, Jotting, Editing, Drafting And Finalising)
• टिप्पणं प्रारूपलेखनं सम्पादनम् अन्तिमलेखनं च (Jotting, Drafting, Editing And Finalising)
उत्तर. विमर्शः टिप्पणं प्रारूपलेखनं सम्पादनम् अन्तिमलेखनं च (Brainstorming Jotting, Drafting, Editing And Finalising)

सूचना : अधोलिखितं गद्यांशं पठित्वा प्रश्नानां विकल्पात्मकोत्तरेभ्यः उचिततमम् उत्तरं चित्वा लिखत।
पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत् । तस्याश्चैका दुहिता विनम्रा मनोहरा चासीत् । एकदा माता स्थाल्यां तण्डुलान्निक्षिप्य पुत्रीमादिदेश-सूर्यातपे तण्डुलान् खगेभ्यो रक्ष। किञ्चत्कालादनन्तरम् एको विचित्रः काकः समुड्डीय तामुपाजगाम।
नैतादृशः स्वर्णपक्षो रजतचक्षुः स्वर्णकाकस्तया पूर्वं दृष्टः। तं तण्डुलान् स्वादन्तं हसन्तञ्च विलोक्य बालिका रोदितुमारब्धा। तं निवारयन्ती सा प्रर्थयत् -तण्डुलान् मा भक्षय। मदीया माता अतीव निर्धना वर्तते। स्वर्णपक्षः काकः प्रोवाच, मा शुचः। सूर्योदयात्प्राग् ग्रामाद्वहिः पिप्पलवृक्षमनु त्वया गन्तव्यम् । अहं तुभ्यं तण्डलुमूल्यं दास्यामि। प्रहर्षिता बालिका निद्रामपि न लेभे।
सूर्योदयात्पूर्वमेव सा तत्रोपस्थिता। वृक्षस्योपरि विलोक्य सा चाश्वर्यचकिता सञ्जाता यत्तत्र स्वर्णमयः प्रासादो वर्तते। यदा काकः शयित्वा प्रबुदद्धस्तदा तेन स्वर्णगवाक्षात्कथितं हेहो बाले! त्वमागता, तिष्ठ, अहं त्वत्कृते सोपानमवतारयामि, तत्कथय स्वर्णमयं रजतमयमुत ताम्रमयं वा? कन्या प्रावेचत् अहं निर्धनमातुर्दुहिताऽस्मि। ताम्रसोपानेनैव आगमिष्यामि। परं स्वर्णसोपानेन सा स्वर्णभवनमाससाद।
चिरकालं भवने चित्रविचित्रवस्तूनि सज्जितानि दृष्ट्वा सा विस्मयं गता। श्रान्तां तां विलोक्य काकः प्रह- पूर्वं लघुप्रातराशः क्रियताम्- वद् त्वं स्वर्णस्थाल्यां भोजनं करिष्यसि किं वा रजतस्याल्यामुत ताम्रस्थाल्याम्? बालिका व्याजहार- ताम्रस्थाल्यामेवाहं निर्धना भोजनं करिष्यामि। तदा सा कन्या चाश्चर्यकिता सञ्जाता यदा स्वर्णकाकेन स्वर्णस्थाल्यां भोजनं | परिवेषितम्। नैतादृक् स्वादु भोजनमद्यावधि बालिका खादितवती।
काको ब्रूते- बालिके! अहमिच्छामि यत्त्वं सर्वदा चात्रैव तिष्ठ परं तव | माता वर्तते चैकाकिनी। त्वं शीघ्रमेव स्वगृहं गच्छ। इत्युक्त्वा काकः कक्षाभ्यन्तरात्तिस्रो मञ्जूषा निस्सार्य तां प्रत्यवदत्- बालिके! यथेच्छं गृहाण मञ्जूषामेकाम्। लघुतमां मञ्जूषां प्रगृह्य बालिकया कथितमियदेव मदीयतण्डुलानां मूल्यम्।
गृहमागत्य तया मञ्जूषा समुद्घाटिता, तस्यां महर्हाणि हीरकाणि विलोक्य सा प्रहर्षिता तद्दनाद्धनिका च सञ्जाता।

54. वृक्षस्योपरि स्थितः प्रसादः कीदृशः आसीत्?

• स्वर्णमयः
• लौहमयः
• ताम्रमयः
• मृण्मयः
उत्तर. स्वर्णमयः

55. सूर्योदयात् प्राक् कं वृक्षमनु तया गन्तव्यम्?

• बटवृक्षम्
• आम्रवृक्षम्
• पिप्पलवृक्षम्
• निम्बवृक्षम्
उत्तर. पिप्पलवृक्षम्

56. तस्या दुहिता कथमासीत्?

• रूपिणी गर्विणी च
• विनम्रा मनोहरा च
• लुब्धा मिथ्याभाषिणी च
• कठोरा कर्कशा च
उत्तर. विनम्रा मनोहरा च

57. ‘पुरा’ इति पदस्य पर्यायो भवति

• प्राचीनकालः
• साम्प्रतम्
• सायंकालः
• मध्याह्नम्
उत्तर. प्राचीनकालः

58. ‘खगाः’ इति पदस्य पर्यायो भवति

• वृक्षाः
• मत्स्याः
• पक्षिणः
• पशवः
उत्तर. पक्षिणः

59. अनुच्छेदेऽस्मिन् ‘दृष्ट्वा’ इति पदस्य स्थाने किं पदं प्रयुक्तम्?

• श्रुत्वा
• विधाय
• कृत्वा
• विलोक्य
उत्तर. विलोक्य

60. “अहं त्वत्कृते सोपानमवतारयामि” इति कोऽवदत्?

• रजतपक्षः काकः
• ताम्रपक्षः काकः
• कृष्णपक्षः काकः
• स्वर्णपक्षः काकः
उत्तर. स्वर्णपक्षः काकः

इस पोस्ट में आपको CTET SANSKRIT Question Paper ,ctet sanskrit notes संस्कृत सीटेट प्रश्नपत्र ctet sanskrit previous year question paper CTET के लिए संस्कृत का मॉक टेस्ट संस्कृत टेस्ट पेपर संस्कृत का मॉडल पेपर संस्कृत साहित्य के महत्वपूर्ण प्रश्न संस्कृत नोट्स पीडीऍफ़ ctet 2022 sanskrit paper CTET Sanskrit 50 Solved Papres CTET Sample Question Papers CTET Sanskrit Mock Test Series से संबंधित फ्री ऑनलाइन टेस्ट दिया गया है.  तो इन्हें ध्यानपूर्वक पढ़ें. अगर इनके बारे में आपका कोई भी सवाल या सुझाव हो तो नीचे कमेंट करके पूछो और अगर आपको यह टेस्ट फायदेमंद लगे तो अपने दोस्तों के साथ शेयर जरूर करें.

Join Our Whatsapp Group For Latest Update :

Leave a Reply

Your email address will not be published. Required fields are marked *